SearchBrowseAboutContactDonate
Page Preview
Page 829
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे पज्जवा पण्णत्ता' एक एदेशावगाढानां पुद्गलानाम् अनन्ताः पर्यवाः प्रज्ञप्ताः, गौतमः पृच्छति-'से केणतुणं भंते ! एवं वुच्चइ-एगपएसोगाढाणं पोग्गलाणं अणंता पज्जवा पण्णत्ता ?' हे भदन्त ! तत् अथ, केनार्थेन-कथं तावत् एवम्उक्तरोत्या, उच्यते यत्-एकप्रदेशावगाढानां पुद्गलानाम् अनन्ताः पर्यवाः प्रज्ञप्ताः ? इति, भगवान् आह-'गोयमा !' हे गौतम ! 'एगपएसोगाढे पोग्गले एगपएसोगाढस्स पोग्गलस्स दव्वट्टयाए तुल्ले' एक प्रदेशावगाढः पुद्गलः एक प्रदेशावगाढस्य पुद्गलस्य द्रव्यार्थतया तुल्यो भवति 'पएसट्ठयाए छहाणवडिए' प्रदेशार्थतया षट्स्थानपतितो भवति, 'ओगाहणट्टयाए तुल्ले' अवगाहनार्थतया तुल्यो भवति, 'ठिईए चउहाणवडिए, स्थित्या-अवस्थानापेक्षा, चतु:स्थानपतितो भवति, तथा च विवक्षितैकप्रदेशावगाढं परमाण्वादिकं द्रव्यम्, अपरैकप्रदेशावगाढं द्वि प्रदेशिकादिकं द्रव्यमिति द्रव्यार्थतया तुल्यत्वम् प्रदेशार्थतया षट्स्थानपतितत्वं भवति अनन्तप्रदेशिकस्यापि स्कन्धस्य एकस्मिन् आकाशप्रदेशेऽवगाहनसंभवात् एवं स्थितिभावापेक्षया चतु:स्थानपतितत्वं भवति, 'वण्णाइ गौतम-हे भगवन् ! किस कारण से ऐसा कहा कि एक प्रदेशावगाढ पुद्गलों के अनन्त पर्याय हैं ? भगवान्-हे गौतम ! एकप्रदेशावगाढ एक पुद्गल दूसरेएकप्रदेशावगाढ पुद्गल से द्रव्य की अपेक्षा तुल्य है प्रदेशों की अपेक्षा षट्स्थान पतित होता है, अवगाहना से तुल्य है और स्थिति की अपेक्षा चतुः स्थानपतित होता है और वर्णादि की अपेक्षा से षट्स्थानपतित होता है। तात्पर्य यह है कि आकाश के एक प्रदेश में अवगाढ परमाणु भी द्रव्य है और किसी दूसरे एक प्रदेश में अवगाढ द्विप्रदेशी आदि पुद्गल भी द्रव्य हैं अतएव वे द्रव्य को दृष्टि से तुल्य हैं, मगर प्रदेशों की दृष्टि से उनमें षट्स्थानपतित हानि-वृद्धि हो सकती है, क्योंकि एकप्रदेशी | શ્રી ગૌતમસ્વામી-હે ભગવન શા કારણે એવું કહ્યું છે કે એક પ્રદેશાવગાઢ પુદ્ગલોના અનઃ પર્યાય છે? શ્રી ભગવાન–હે ગૌતમ ! એક પ્રદેશાવગાઢ એક પુદ્ગલ બીજા એક પ્રશા ગાઢ પુદ્ગલથી દ્રવ્યની અપેક્ષાએ તુલ્ય છે પ્રદેશની અપેક્ષાએ ષસ્થાન પતિત બને છે. અવગાહનાથી તુલ્ય છે પણ સ્થિતિની અપેક્ષાએ ચતુઃસ્થાન પતિત થાય છે અને વર્ણાદિની અપેક્ષાએ ષટ્રસ્થાન પતિત થાય છે. તાત્પર્ય એ છે કે આકાશના એક પ્રદેશમાં અવગાઢ પરમાણુ પણ દ્રવ્ય છે અને કેઈ બીજા પ્રદેશમાં અવગાઢ ક્રિપ્રદેશી આદિ પુદ્ગલ પણ દ્રવ્ય છે, તેથી જ તેઓ દ્રવ્યની દૃષ્ટિએ તુલ્ય છે, પણ પ્રદેશની દ્રષ્ટિએ તેઓમાં સ્થાન પતિત હાનિ-વૃદ્ધિ શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy