SearchBrowseAboutContactDonate
Page Preview
Page 824
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ५ सु. ०१३ परमाणुपुद्गलपर्याय निरूपणम् ८०९ 'गोयमा ! हे गौतम ! 'संखेज्जप एसिए खंधे संखेज्जप एसियस्स खंधस्स दव्वयाए तुल्ले' संख्येयप्रदेशिकः स्कन्धः संख्येयप्रदेशिकस्य स्कन्धस्य द्रव्यार्थ तया तुल्यो भवति, प्रत्येकञ्च द्रव्यमनन्तपर्यायं भवतीति न्यायेय संख्येयप्रदेशिकस्य स्कन्धस्य द्रव्यत्वेन अनन्तपर्याय संभवात् 'परसट्टयाए सिय हीणे, सिय तुल्ले, far अभहिए' प्रदेशार्थतया स्यात् कदाचित् कश्चिद् हीनो भवति, स्यात्कदाचित् कश्चिद् तुल्यो भवति, स्यात् - कदाचित् कश्चिद् अभ्यधिको भवति, तत्र 'जइ हीणे संखेज्जभागहीणे वा, संखेज्जगुणहीणे वा' यदा होनो विवक्षितस्तदा संख्येयभागहीनो वा भवति, संख्येयगुणहीनो वा भवति, 'अह अभहिए एवं चेव' अथ अभ्यधिको यदा विवक्षितस्तदा, एवञ्चैव पूर्वोक्तव देव संख्येय भागाभ्यधिको वा संख्येयगुणाभ्यधिको वा भवति इति भावः 'ओगाहट्टयाए विदुद्वाणवडिए' अवगाहनार्थतयापि संख्येयप्रदेशिकः स्कन्धो द्विस्थानपतितो भवति, तथा च संख्यातभागेन संख्यातगुणेन च हीनोऽभ्यधिकोवाऽवगा - हनापेक्षया संख्येयप्रदेशिकः स्कन्धो वक्तव्यः इत्याशयः, 'ठिईए चउट्ठाणचडिए, अनन्त पर्याय वाला भी है, क्योंकि प्रत्येक द्रव्य अनन्त पर्याय वाला ही होता है । वह प्रदेशों की दृष्टि से कदाचित् हीन, कदाचित् तुल्य और कदाचित अधिक भी हो सकता है। यदि हीन हो तो संख्यातभाग हीन अथवा संख्यात गुण हीन होता है, अगर अधिक हो तो भी इसीप्रकार अर्थात् संख्यातभाग अधिक अथवा संख्यातगुण अधिक होता है । यह दिस्थानपतित हैं । अवगाहना की दृष्टि से भी वह द्विस्थानपतित होता है अर्थात् संख्यात भाग हीन अथवा संख्यातगुण हीन होता है । तथा संख्याभाग अधिक और संख्यातगुण अधिक होता है। स्थिति की अपेक्षा से वह चतुःस्थानपतित होता है, अतएव एक संख्यातप्रदेशी - પર્યાયવાળા પણ છે, કેમકે પ્રત્યેક દ્રવ્ય અનન્ત પર્યાય વાળા જ થાય છે, તે પ્રદેશેાની દૃષ્ટિએ કદાચિત્ હીન, કદાચિત્ તુલ્ય, અને કદાચિત્ અધિક થઇ શકે છે. જો હીન હાય તા સંખ્યાત ભાગહીન અથવા સખ્યાત ગુણહીન થાય છે. અગર અધિક હેાય તે પણ એજ પ્રકારે અર્થાત્ સંખ્યાત ભાગ અધિક અથવા સખ્યાત ગુણ અધિક થાય છે. આ દ્વિસ્થાન પતિત છે. અવ ગાહનાની ષ્ટિએ પણ તે ક્રિસ્થાન પતિત થાય છે અર્થાત્ સંખ્યાત ભાગ હીન અથવા સખ્યાત ગુણહીન થાય છે. તથા સખ્યાત ભાગ અધિક અને સખ્યાત ગુણુ અધિક થાય છે. સ્થિતિની અપેક્ષાએ તે ચતુઃસ્થાન પતિત થાય प्र० १०२ શ્રી પ્રજ્ઞાપના સૂત્ર :૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy