SearchBrowseAboutContactDonate
Page Preview
Page 823
Loading...
Download File
Download File
Page Text
________________ ८०८ __प्रज्ञापनासूत्रे शावगाढो वा भवति तदा यथाक्रमं त्रिप्रदेशावगाढ द्विप्रदेशावगाढापेक्षया द्विप्रदेशावगाढकै प्रदेशावगाढौ एक प्रदेशहीनौ भवतः, त्रिप्रदेशावगाढ द्विप्रदेशावगाढ द्विप्रदेशावगाढौ तु तदपेक्षया एक प्रदेशाभ्यधिकौ भवतः, त्रिप्रदेशावगाढ द्विप्रदेशावगाढौ तु तद पेक्षया एकप्रदेशाभ्यधिकौ भवतः, यदा तु एकस्त्रिप्रदेशिका स्कन्धस्त्रिप्रदेशावगाढो भवति, अन्य एक प्रदेशावगाढो भवति तदा त्रिप्रदेशावगाढापेक्षया एकपदेशावगाढो द्वि प्रदेशहीनो भवति, त्रिप्रदेशावगाढस्तु तदपेक्षया एक प्रदेशावगाढो द्वि प्रदेशहीनो भवति, त्रिप्रदेशावगाढस्तु तदपेक्षया द्विप्रदेशाभ्यधिको भवति एवं रीत्या एकैकप्रदेशपरिवर्द्धनेन चतुःप्रदेशिकादिषु दशप्रदेशिकपर्यन्तेषु स्कन्धेषु अवगाहनापेक्षया हानि वृद्धी वक्तव्ये तत्र दशप्रदेशिके स्क न्धे तदभिलापो यथा 'यदा हीनो विवक्षितस्तदा प्रदेशहीनो वा द्विप्रदेशहीनो वा, यावद नवप्रदेशहीनो वा, अथ यदा अभ्यधिको विवक्षितस्तदा प्रदेशाभ्यधिको वा द्विप्रदेशाभ्यधिको वा, यावद् नवप्रदेशाभ्यधिको वा भवति, इत्येवं बोध्यः, श्रीगौतमः पृच्छति-'संखेजपएसियाणं पुच्छा, हे भदन्त ! संख्येयप्रदेशिकानां स्कन्धानां कियन्तः पर्यवाः प्रज्ञप्ता ? इति पृच्छा, भगवान् आह-'गोयमा !' हे गौतम ! 'अणंता पजवा पण्णत्ता' संख्येयप्रदेशिकस्कन्धानाम् अनन्ताः पर्यषाः प्रज्ञप्ताः, गौतमः पृच्छति-‘से केणद्वेणं भंते ! एवं वुच्चइ-सखेज्जपएसियाणं अणंता पज्जवा पण्णत्ता ?' हे भदन्त ! तत्-अथ, केनार्थेन कथं तावत, एवम्-उक्तरीत्या, उच्यते यत-संख्येयप्रदेशिकानाम् अनन्ताः पर्यवाः प्रज्ञप्ता ? इति, भगवान् आहहीन, द्विप्रदेशहीन, यावत् नौ प्रदेशहीन होता है और यदि अधिक विवक्षित किया जाय तो एकप्रदेशधिक यावतू नवप्रदेशाधिक होता है। गौतम-हे भगवन् ! संख्यातप्रदेशी स्कंधों के कितने पर्याय हैं ? भगवन्-हे गौतम ! अनन्त पर्याय कहे गए हैं। गौतम-हे भगवन् ! ऐसा कहने का क्या कारण है ? भगवान्-गौतम ! संख्यातप्रदेशी एक स्कंध दूसरे संख्यातप्रदेशी स्कंध से द्रव्य की दृष्टि से तुल्य होता है, और वह द्रव्य है इस कारण છે અને જે અધિક વિવક્ષિત કરાય તે એક પ્રદેશાધિક, ક્રિપ્રદેશાધિક યાવત્ નવ પ્રદેશાધિક થાય છે. શ્રી ગૌતમસ્વામી–હે ભગવન સંખ્યાત પ્રદેશી સ્કન્યના કેટલા પર્યાય છે? શ્રી ભગવાન ગૌતમ! અનન્ત પર્યાય કહેલા છે. श्री -गौतम ! हे भगवन् मेनु शु ४१२९५ छ ? । શ્રી ભગવાન હે ગૌતમ! સંખ્યાત પ્રદેશી એક સ્કન્ધ બીજા સંખ્યાત પ્રદેશી સ્કન્ધથી દ્રવ્યની દષ્ટિએ તુલ્ય છે, અને તે દ્રવ્ય છે, એ કારણે અનન્ત શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy