SearchBrowseAboutContactDonate
Page Preview
Page 787
Loading...
Download File
Download File
Page Text
________________ ७७२ प्रज्ञापनासूत्रे पृच्छति-से केणटेणं भंते ! 'एवं वुच्चइ-केवलनाणीणं मणुस्साणं अणंता पज्जवा पण्णत्ता ?' हे भदन्त ! तत्-अथ, केनार्थेन कथं तावत्, एवम्-उक्तरीत्या, उच्यते यत् केवलज्ञानिनां मनुष्याणामनन्ताः पर्यवाः प्रज्ञप्ताः ? इति, भगवान् आह'गोयमा !' हे गौतम ! 'केवलनाणी मणूसे केवलनाणिस्स मणूसस्स दव्वट्ठयाए तुल्ले' केवल ज्ञानी मनुष्यः केवलज्ञानिनो मनुष्यस्य द्रव्यार्थतया तुल्यो भवति, 'पएसट्टयाए तुल्ले' प्रदेशार्थतया तुल्यो भवति, 'ओगाहणट्ठयाए चउठाणवडिए' अवगाहनार्थतया शरीरोच्छ्यापेक्षया चतुःस्थानपतितो भवति, अयं च केवलि समुद्घातापेक्षया उक्तस्तथा च केवलि समुद्घातगतस्य केवलिनो मनुष्यस्य अन्यकेवलिभ्योऽसंख्येयगुणाधिकावगाहनतया तदपेक्षया अन्यकेवलिनाम् असं. ख्येयगुणहीनावगाहनत्वात् "ठिईए तिहाणवडिए' स्थित्या-स्वस्थानापेक्षया तु शेषाः केवलिनस्त्रिस्थानपतिता भवन्ति, इति स्थित्या त्रिस्थानपतितत्वमुक्तं तेषां संख्येयवर्षायुष्कत्वात्, 'बण्णगंधरसफासपज्जवेहिं छट्ठाणवडिए' वर्णगन्धरस भगवान्-हे गौतम ! अनन्त पर्याय हैं। गौतम-हे भगवन् ! ऐसा कहने का क्या कारण है ? भगवान्-हे गौतम ! एक केवलज्ञानी मनुष्य दूसरे केवलज्ञानी मनुष्य से द्रव्य की दृष्टि से तुल्य होता है, प्रदेशों की दृष्टि से तुल्य होता है, अवगाहना की दृष्टि से चतुःस्थानपतित होता है । यह कथन केवलिसमुद्घात की अपेक्षा मे समझना चाहिए, क्यों कि केवलिसमुद्घात करता हुआ केवलो मनुष्य अन्य केवली मनुष्यों की अपेक्षा असंख्यातगुणी अधिक अवगाहना वाला होता है और उसकी अपेक्षा अन्य केवली असंख्यातगुण हीन अवगाहना वाले होते हैं। स्थिति की अपेक्षा केवली त्रिस्थानपतित हैं, क्योंकि सभी केवली संख्यात वर्ष की आयु वाले ही होते हैं । वर्ण, गंध, रस और स्पर्श श्री मावान् ! 3 गौतम ! मनन्त पर्याय छे. શ્રી ગૌતમસ્વામી-હે ભગવન્! એમ કહેવાનું શું કારણ છે? શ્રી ભગવન–હે ગૌતમ એક કેવલજ્ઞાની મનુષ્ય બીજ કેવલજ્ઞાની મનુષ્યથી દ્રવ્યની દૃષ્ટિએ તુલ્ય થાય છે, પ્રદેશની દષ્ટિએ તુલ્ય થાય છે, અવગાહનાની દષ્ટિએ ચતુઃસ્થાન પતિત થાય છે. આ કથન કેવલી સમુદ્દઘાતની અપેક્ષાએ સમજવું જોઈએ, કેમકે સમુઘાત કરી રહેલ કેવલી મનુષ્ય અન્ય કેવલી મનુષ્યની અપેક્ષાએ અસંખ્યાત ગણી અધિક અવગાહનાવાળા થાય છે અને તેમની અપેક્ષાએ અન્ય કેવલી અસંખ્યાત ગુણહીન અવગાહનાવાળા થાય છે સ્થિતિની અપેક્ષાએ કેવલી ત્રિસ્થાન પતિત થાય છે. કેમકે સઘળાં કેવલી સંખ્યાત શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy