SearchBrowseAboutContactDonate
Page Preview
Page 784
Loading...
Download File
Download File
Page Text
________________ ७६९ प्रमेययोधिनी टोका पद ५ सू.११ मनुष्यपर्यायनिरूपणम् । अपर्याप्तावस्थायां तद्योग्यविशुद्धयभावात्, उत्कृष्टावधिज्ञानमपि भावतश्चारित्रिणो मनुष्यस्य भवति, तस्मात् जघन्यावधिज्ञानी उत्ष्टावधिज्ञानी च मनुष्योऽवगाहनया त्रिस्थानपतितो भवति इत्याशयः, 'अजहण्णमणुक्कोसोहिनाणी एवं चेव' अजघन्यानुत्कृष्टावधिज्ञानी मनुष्यः एवश्चैव-जघन्योत्कृष्टावधिज्ञानिमनुष्यवदेवप्रतिपादनीयः किन्तु-‘णवरं ओगाहणट्टयाए चउट्ठाणवडिए' नवरम्-पूर्वापेक्षया विशेषस्तु अवगाहनार्थतया चतुःस्थानपतितो भवति, 'सहाणे छट्ठाणवडिए' स्वस्थाने षट्स्थानपतितो भवति, तथा च अजघन्यानुत्कृष्टावधिज्ञानं पारभविकमपि संभवति तस्मादपर्याप्तावस्थायामपि तस्य संभवेन अजघन्यानुत्कृष्टावधिज्ञानिनोऽवगाहनापेक्षया चतुःस्थानपतितत्वमुक्तम्, स्थित्यपेक्षया तु जघन्यावधिज्ञानिउत्कृष्टावधिज्ञानि-अजघन्यानुत्कृष्टावधिज्ञानिनां त्रिस्थानपतितत्वं भवति, असंख्येयवर्षायुष्काणां मनुष्याणामवधिज्ञानासंभवात्, संख्येयवर्षायुष्काणाञ्च त्रिस्थाउसी भव संबंधी होता है और वह भी पर्याप्त अवस्था में ही होता है । अपर्याप्त अवस्था में उसके योग्य विशुद्धि नहीं होती उत्कृष्ट अवधिज्ञान भी भाव से चारित्रवान् मनुष्य को होता है, इस कारण जघन्यावधिज्ञानी और उत्कृष्टावधिज्ञानी अवगाहना की दृष्टि से त्रिस्थानपतित ही हो सकता है, मध्यम अवधिज्ञानी मनुष्य का प्रतिपादन जघन्य एवं उत्कृष्ट अवधिज्ञानी मनुष्य के समान ही समझना चाहिए किन्तु विशेष वात यह है कि अवगाहना की दृष्टि से वह चतुःस्थानपतित होता है तथा स्वस्थान में षट्स्थान पतित होता है मध्यम अवधिज्ञान पारमविक भी हो सकता है, अतएव अपर्याप्त अवस्था में भी संभव होने से मध्यम अवधिज्ञानी को चतुःस्थानपतिन कहा है । स्थिति की अपेक्षा जघन्य अवधिज्ञानी, उत्कृष्ट अवधिज्ञानी और मध्यम अवधिज्ञानी અને તે પણ પર્યાપ્ત અવસ્થામાં જ થાય છે. અપર્યાપ્ત અવસ્થામાં તેને યેગ્ય વિશુદ્ધિ નથી હોતી. ઉત્કૃષ્ટ અવધિજ્ઞાન પણ ભાવથી ચારિત્રવાન્ મનુષ્યને થાય છે, એ કારણે જઘન્ય અવધિજ્ઞાની અને ઉત્કૃષ્ટ અવધિજ્ઞાની અવગાહનાની દષ્ટિએ ત્રિસ્થાન પતિત થઈ શકે છે. મધ્યમ અવધિજ્ઞાની મનુષ્યનું પ્રતિપાદન જઘન્ય તેમજ ઉત્કૃષ્ટ અવધિજ્ઞાની મનુષ્યના સમાનજ સમજવું જોઈએ. પણ વિશેષ વાત એ છે કે અવગાહનાની દષ્ટિએ તે ચતુઃસ્થાન પતિત થાય છે તથા સ્વસ્થાનમાં ષટસ્થાન પતિત થાય છે. મધ્યમ અવધિજ્ઞાની પારભવિક પણ થઈ શકે છે, તેથી અપર્યાપ્ત અવસ્થામાં પણ સંભવ હોવાથી મધ્યમ અવધિજ્ઞાની ને ચતુઃસ્થાન પતિત કહેલ છે. સ્થિતિની અપેક્ષાએ જઘન્ય અવધિજ્ઞાની प्र० ९७ શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy