SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ Annone प्रमेयवोधिनी टीका पद ५ सू.११ पञ्चेन्द्रियतिर्यग्योनिकानां पर्यानिरूपणम् ७३७ षट्स्थानपतितो भवति, 'जहा आभिणिवोहियनाणी तहा मइ अन्नाणी सुय अन्नाणी य' यथा आभिनिबोधिकज्ञानी पञ्चेन्द्रियतिर्यग्योनिकः प्रतिपादितस्तथा मत्यज्ञानी श्रुताज्ञानो च पश्चेन्द्रियतिर्यग्योनिकः प्रतिपादयितव्यः 'जहा ओहिनाणी तहा विभंगनाणी वि' यथा अवधिज्ञानी पञ्चेन्द्रियतिर्यग्योनिकः प्रतिपादितस्तथाविभङ्गज्ञानी अपि पश्चेन्द्रियतिर्यग्योनिकः प्रतिपादयितव्यः, तथा चावधिज्ञानिवद् विभङ्गज्ञानी अपि पञ्चेन्द्रियतिर्यग्योनिकः स्थित्या त्रिस्थानपतितो भवति असं ख्येयवर्षायुषो विभङ्गज्ञानासंभवात्, तथाचोक्तं मूले टीकायाश्च, 'ओहि विभंगेसु नियमा तिढाणवडिए किं कारणं ! भन्नइ ओहिविभंगा असंखेज्जवासाउयस्स नत्थि' इति 'चक्खुदंसणी अचखुदंसणी य जहा आभिणिबोहियनाणी' चक्षुदर्शनी अचश्रदर्शनीच पञ्चन्द्रियतिर्यग्योनिको यथा आभिनिबोधिकज्ञानी पञ्चेन्द्रियक्तियग्योनिकः प्रतिपादितस्तथा प्रतिपादनीयः 'ओहिदंसणी जहा ओहिनाणी' अवधिदर्शनी पञ्चेन्द्रियतिर्यग्योनिको यथा उक्तस्तथा अवधिज्ञानी पञ्चन्द्रियतिर्यग्योनिको वक्तव्यः 'जत्थ नाणा तत्थ अन्नाणा नत्यि' यत्र ज्ञानानि भवन्ति तत्र अज्ञानानि ___ मत्यज्ञानी और श्रुताज्ञानी की वक्तव्यता आभिनियोधिकज्ञानी के समान एवं विभंगज्ञानी की वक्तव्यता अवधिज्ञानी के समान समझ लेनी चाहिए। इस प्रकार विभंगज्ञानी पंचेन्द्रिय तिर्यंच दूसरे विभंगज्ञानी पंचेन्द्रिय तिर्यंच से स्थिति की दृष्टि से त्रिस्थानपतित होता है, क्योंकि असंख्यात वर्ष की आयु वाले को विभंगज्ञान नहीं हो सकता । मूल और टीका में भी कहा है-'अवधिज्ञान और विभंगज्ञान में नियम से त्रिस्थानपतित होता है, क्या कारण है ? कहते हैं-अवधिज्ञान और विभंगज्ञान असंख्यात वर्ष की आयु वाले को नहीं होते । चक्षुदर्शनी और अचक्षुदर्शनी की वक्तव्यता अभिनिबोधिकज्ञानी के समान है। अवधिदर्शनी पंचे. न्द्रिय तिर्यंच की वक्तव्यता अवधिज्ञानी पंचेन्द्रिय तियंच के ममान મત્યજ્ઞાની અને શ્રતાજ્ઞાનીની વક્તવ્યતા આભિનિબેધિકજ્ઞાનીના સમાન સજમવી. તેમજ વિર્ભાગજ્ઞાનીની વક્તવ્યતા અવધિજ્ઞાનીના સમાન સમજી લેવી જોઈએ. એ પ્રકારે વિર્ભાગજ્ઞાની પંચેન્દ્રિય તિર્યંચ બીજા વિર્ભાગજ્ઞાની પંચે. ન્દ્રિય તિર્યંચથી સ્થિતિની દષ્ટિએ ત્રિસ્થાન પતિત થાય છે, કેમકે અસંખ્યાત વર્ષની આયુવાળાને વિર્ભાગજ્ઞાન નથી થઈ શકતું. મૂળ ટીકામાં પણ કહ્યું છે “અવધિજ્ઞાન અને વિર્ભાગજ્ઞાનમાં નિયમથી ત્રિસ્થાન પતિત થઈ શકે છે, શું કારણ છે? કહે છે–અવધિજ્ઞાન અને વિર્ભાગજ્ઞાન અસંખ્યાત વર્ષની આયુ વાળાને નથી હોતું, ચક્ષદર્શની અને અચક્ષુદર્શનની વક્તવ્યતા આભિનિબધિક જ્ઞાનીના સમાન છે. અવધિદર્શની પંચેન્દ્રિય તિય"ચની વકતવ્યતા प्र. ९३ શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy