SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ , प्रमेयबोधिनी टीका पद ५ सू.१० पञ्चेन्द्रियतिर्यग्योनिकानां पर्यायनिरूपणम् ७३३ निबोधिकज्ञानीपञ्चेन्द्रिय तिर्यग्योनिकवदेव उत्कृष्टाभिनिबोधिकज्ञानी अपि, उत्कृष्टाभिनिवोधिकज्ञानिनः पञ्चेन्द्रिय तिर्यग्योनिकस्य द्रव्यार्थतया तुल्यः, अवगाहनार्थतया चतुःस्थानपतितः, वर्णगन्धरसस्पर्शपर्ययैः षट्स्थानपतितः, आभिनिबोधिकज्ञानपर्यवैस्तुल्यः श्रुतज्ञानपर्यवैः षट्स्थानपतितो भवति, चक्षुदर्शनपर्यवः पदस्थानपतितो भवति, किन्तु 'णवरं ठिइए विद्वाणवडिए' नवरम्पूर्वापेक्षया विशेषस्तु स्थित्या आयुः कर्मानुभवलक्षणस्थित्यपेक्षया त्रिस्थानपतितो भवति, उत्कृष्टाभिनिबोधिकश्रुतज्ञा निनो नियमतः संख्ये यवर्षायुष्कतया संख्येवर्षायुष्कस्य च स्थित्या त्रिस्थानपतितत्वं भवति, तदभिलापश्च पूर्वोपदर्शितदिशाऽवसेयः, 'तिन्नि नाणा तिन्नि दंसणा' त्रीणि ज्ञानानि - मतिश्रुतावधि लक्षणानि, त्रीणि दर्शनानि भवन्ति, 'सद्वाणे तुल्ले' स्वस्थाने तुल्यो भवति, 'सेसेसु छाणवडिए शेषेषु षट्स्थानपतितो भवति, 'अजहष्णमणुकीसा भिणिबोहियनाणी उत्कृष्ट अभिनिबोधिकज्ञानी के विषय में भी इसी प्रकार समझना चाहिए, अर्थात् एक उत्कृष्ट अभिनिबोधिकज्ञानी दूसरे उत्कृष्ट आभिनिबोधिकज्ञानी से द्रव्य की अपेक्षा तुल्य, प्रदेशो की अपेक्षा तुल्य, अवगाहना की अपेक्षा चतुःस्थानपतित, वर्ण, गन्ध, रस और स्पर्श के पर्यायों से षट्स्थानपतित आभिनिबोधिकज्ञान के पर्यायों से षट्स्थानपतित, चक्षुदर्शन के पर्यायों से भी षट्स्थानपतित होता है । किन्तु विशेषता यह है कि स्थिति की अपेक्षा से वह त्रिस्थानपतित होता है । उसमें तीन ज्ञान एवं तीन अज्ञानपायेजाते हैं । वह स्वस्थान में तुल्य है अर्थात् उत्कृष्ट अभिनिबोधिकज्ञानी एक तिर्यच पंचेन्द्रिय दूसरे उत्कृष्ट आभिनिबोधिक ति० पं० ज्ञानी के तुल्य ही होता है । शेषमें षट्स्थानपतित होता है । ઉત્કૃષ્ટ આભિનિાધિક જ્ઞાનીના વિષયમાં પણ આ પ્રકારે સમજવુ જોઇએ, અર્થાત્ એક ઉત્કૃષ્ટ આભિનિબાધિકજ્ઞાની બીજા ઉત્કૃષ્ટ આભિનિષેાધિકજ્ઞાનીથી દ્રવ્યની અપેક્ષાએ તુલ્ય, પ્રદેશાની અપેક્ષાએ તુલ્ય, અવગાહનાની અપેક્ષાએ ચતુઃस्थान पतित, वर्षा, गंध, रस, स्पर्शना पर्यायोथी पटस्थान पतित, मालिनिખોધિકજ્ઞાનના પર્યાયેાથી તુલ્ય શ્રુતજ્ઞાનના પર્યાયેાથી ષટસ્થાન પતિત ચક્ષુદન અને અચક્ષુદનના પર્યાયેાથી પણ ષટસ્થાન પતિત બને છે, કિન્તુ વિશેષતા એ છે કે સ્થિતિની અપેક્ષાએ તે ત્રિસ્થાન પતિત બને છે તેમાં ત્રણ જ્ઞાન અને ત્રણ અજ્ઞાન મળી આવે છે. તે સ્વસ્થાનમાં તુલ્ય અર્થાત્ ઉત્કૃષ્ટ આભિનિએધિક જ્ઞાની એક તિર્યંચ પંચેન્દ્રિય ખીજા ઉત્કૃષ્ટ આભિનિષેાધિક જ્ઞાની તિય ચ પંચેન્દ્રિયના તુલ્ય જ થાય છે. શેષ ષટસ્થાન પતિત થાય છે. શ્રી પ્રજ્ઞાપના સૂત્ર :૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy