SearchBrowseAboutContactDonate
Page Preview
Page 744
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ५ सू.१० पञ्चेन्द्रियतिर्यग्योनिकानां पर्यायनिरूपणम् ७२९ त्रीणि दर्शनानि भवन्ति, गौतमः पृच्छति 'जहण्णगुणकालगाणं भंते ! पंचिदियतिरिक्सजोणियाणं पुच्छा' हे भदन्त ! जघन्यगुणकालकानां पञ्चेन्द्रियतिर्ययोनिकानां कियन्तः पर्यवाः प्रज्ञप्ताः ? इति पृच्छा, भगवान् आह - 'गोयमा !" हे गौतम! 'अनंता पज्जवा पण्णत्ता' जघन्यगुणकालकानां पञ्चेन्द्रियतिर्यग्योनिकानामनन्ताः पर्यवा: ः प्रज्ञप्ताः, गौतमः पृच्छति - ' से केणट्टेण भंते ! एवं बुच्चइ - जहण्णगुणकालगाणं पंचिंदियतिरिक्खजोणियाणं अनंता पज्जवा पण्णत्ता ?' हे भदन्त ! तत्-अथ, केनार्थेन - कथं तावत् एवम् उक्तरीत्या, उच्यते यत् - जघन्यगुणकालकानां पञ्चेन्द्रियतिर्यग्योनिकानाम् अनन्ताः पर्यवाः प्रज्ञप्ताः ? इति भगवान् आह - 'गोयमा' हे गौतम! 'जहण्णगुणकालए पंचिदियतिरिक्खजोगिए' जघन्यगुण कालकः पञ्चेन्द्रिय तिर्यग्योनिकः 'जहण्णगुणकालगस्स पंचिदियतिरिक्खजोणियस्स दव्वट्टयाए तुल्ले' जघन्यगुणकालकस्य पञ्चेन्द्रियतिर्यग्योनिकस्य द्रव्यातया तुल्यो भवति 'परसट्टयाए तुल्ले' प्रदेशार्थतया तुल्यो भवति, 'ओगाहया चउद्वाणवडिए' अवगाहनं- शरीरोच्छ्रयापेक्षया चतुःस्थानपतितो भवति, तदभिलापक्रमच पूर्वी प्रदर्शितदिशा बोध्यः 'ठिइए चउद्वाणवडिए' स्थित्याआयुः कर्मानुभवलक्षण स्थित्यपेक्षया चतुःस्थानपतितो भवति, तदभिलापोऽपि पूर्ववदेवावसेयः, 'कालवण पज्जवेहिं तुल्ले' कृष्णवर्णपर्यवैस्तुल्यो भवति, 'अवसे सेहिं गौतम - हे भगवन् ! जघन्यगुण काले पंचेन्द्रिय तिर्यच के कितने पर्याय हैं ? भगवान् - हे गौतम! अनन्त पर्याय हैं। गौतम - हे भगवन् ! ऐसा कहने का क्या कारण है ? भगवान् - हे गौतम! एक जघन्यगुण काला पंचेन्द्रिय तियिंच दूसरे जघन्यगुण काले पंचेन्द्रिय तिर्यच से द्रव्य की दृष्टि से तुल्य होता है, प्रदेशों की दृष्टि से भी तुल्य होता है, अवगाहना की दृष्टि से चतुस्थानपतित होता है, स्थिति से भी चतुःस्थानपतित होता है । શ્રીગૌતમસ્વામી-હે ભગવન્ ! જધન્ય ગુણુકાળા પ ંચેન્દ્રિય તિય ́ચના કેટલા પર્યાય છે ? શ્રી ભગવાન—ડે ગૌતમ ! અનન્ત પર્યાય છે શ્રી ગૌતમ-હે ભગવન એવું કહેવાનું શું કારણ છે? શ્રીભગવાન્ડે ગૌતમ ! એક જઘન્ય ગુણુ કાળા પચેન્દ્રિય તિયચ ખીજા જઘન્ય ગુણુ કાળા પંચેન્દ્રિય તિય ચથી દ્રવ્યની દૃષ્ટિએ તુલ્ય થાય છે. પ્રદેશેની દૃષ્ટિએ પણ તુલ્ય થાય છે અવગાહનાની દૃષ્ટિએ ચતુઃસ્થાન પતિત થાય છે. સ્થિતિથી પણ ચતુઃસ્થાન પતિત થાય છે કૃષ્ણવર્ણના પર્યંચાની અપે प्र० ९२ શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy