SearchBrowseAboutContactDonate
Page Preview
Page 745
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे वण्णगंधरसफासपज्जवेहिं' अवशेषैः वर्णगन्धरसस्पर्शपर्यवै: 'तिहिं नाणेहिं तिहिं अन्नाणेहिं' त्रिभिर्ज्ञानैः -मति श्रुतावधिलक्षणैः, त्रिभिरज्ञानै:- मत्यज्ञान श्रुताज्ञान विभङ्गज्ञानलक्षणाज्ञानैः 'तिर्हि दंसणेहिं छट्टाणवडिए' त्रिभिः दर्शनैः षट् स्थानपतितो भवति, एवं उक्कोसगुणकालएव ' ' एवं - तथैव जघन्यगुणकालकव देव उत्कृष्ट गुणकालकोsपि पञ्चेन्द्रियतिर्यग्योनिकः उत्कृष्ट गुणकालस्य पञ्चेन्द्रियतिर्यग्योनिकस्य द्रव्यार्थतया तुल्यः, प्रदेशार्थतया तुल्यः, अवगाहनार्थतया चतुःस्थानपतितो भवति, स्थित्या - चतुः स्थानपतितो भवति, कृष्णवर्णपर्यवैस्तुल्यः, अवशेषैः वर्णगन्धरसस्पर्शपर्यवैः त्रिभिर्ज्ञानैः त्रिभिरज्ञानैः, त्रिभिर्दर्शनैः षट् स्थानपतितो भवति, 'अजहष्णमणुकोस गुणकालए वि एवं चेव' अजघन्यानुत्कृष्टगुणकालकोsपि पञ्चेन्द्रियतिर्यग्योनिकः एवञ्चैव जघन्योत्कृष्ट गुणकालकपञ्चेन्द्रिय ७३० - कृष्ण वर्ण के पर्यायों की अपेक्षा तुल्य है, शेष वर्णो गंधों, रसो, स्पर्शो से तीन ज्ञानों तीन अज्ञानों और तीन दर्शनों की अपेक्षा से षट्स्थानपतित होता है । उत्कृष्टगुण काले की वस्तव्यता भी ऐसी ही समझनी चाहिए अर्थात् एक उत्कृष्टगुण काला पंचेन्द्रिय तिर्यच दूसरे उत्कृष्ट गुणकाले पंचेन्द्रियतिच से द्रव्य और प्रदेशों की दृष्टि से तुल्य होता है, अवगाहना और स्थिति की दृष्टि से चतुःस्थानपतित होता है, कृष्ण वर्ण के पर्यायों से तुल्य, वर्ण गंध, रस और स्पर्श के पर्यायों से तथा तीन ज्ञानों तीन अज्ञानों और तीन दर्शनों से पट्स्थानपतित होता है । मध्यमगुण काले पंचिन्द्रिय तिर्यच की वक्तव्यता भी जघन्य एवं उत्कृष्टगुण काले पंचेन्द्रिय तिर्थच के समान समझना चाहिए । क्षाभे तुझ्य छे, शेष वर्णा, गधा, रसो, स्पर्शोथी, त्रयु ज्ञानी ऋणु अज्ञानी અને ત્રણ દનાની અપેક્ષાએ ષટસ્થાન પતિત થાય છે. ઉત્કૃષ્ટ ગુણુ કાળાની વક્તવ્યતા પણ એવીજ સમજવી જોઇએ અર્થાત્ એક ઉત્કૃષ્ટ ગુણુ કાળા પચેન્દ્રિય તિયચ બીજા ઉત્કૃષ્ટ ગુણુ કાળા પ'ચેન્દ્રિય તિય "ચી દ્રવ્ય અને પ્રદેશેાની દૃષ્ટિએ તુલ્ય થાય છે, અવગાહના અને સ્થિતિની દૃષ્ટિએ ચતુઃસ્થાન પતિત થાય છે, કૃષ્ણ વણુના પર્યંચેાથી તુલ્ય, શેષ વર્ણ, ગધ રસ અને સ્પના પર્યાયથી તથા ત્રણ જ્ઞાને, ત્રણ અજ્ઞાના અને ત્રણ દેનાર્થી ષટસ્થાન પતિત થાય છે. મધ્યમ ગુણુ કાળા પંચેન્દ્રિય તિયચની વક્તવ્યતા પણ જઘન્ય તેમજ ઉત્કૃષ્ટ ગુણુ કાળા પંચેન્દ્રિય તિયચના સમાન સમજવી જોઈ એ. વિશેષ એ શ્રી પ્રજ્ઞાપના સૂત્ર :૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy