SearchBrowseAboutContactDonate
Page Preview
Page 741
Loading...
Download File
Download File
Page Text
________________ ७२६ मज्ञापनासूत्रे भगवान् आह-'गोयमा' हे गौतम ! 'अणंता पज्जवा पण्णत्ता' जघन्यस्थितिक पञ्चेन्द्रियतिर्यग्योनिकानाम् अनन्ताः पर्यवा प्रज्ञप्ताः, गौतमः पृच्छति-से केणटेणं भंते ! एवं वुच्चइ-जहण्णठिइयाणं पंचिंदियतिरिक्खजोणियाणं अणंता पज्जवा पण्णत्ता ?' हे भदन्त ! तत्-अथ, केनार्थेन-कथं तावत्, एवम्-उक्तरीत्या, उच्यते यत् जघन्यस्थितिकानां पञ्चेन्द्रियतिर्यग्योनिकानामनन्ताः पर्यवाः प्रज्ञप्ता ? इति, भगवान्-आह-'गोयमा !' हे गौतम ! 'जहण्णठिइए पंचिंदियतिरिक्खजोणिए' जघन्यस्थितिकः पश्चेन्द्रियतिर्यग्योनिको 'जहण्ण ठिइयस्स पंचिंदियतिरिक्खजोणियस्स दवट्ठयाए तुल्ले' जघन्यस्थितिकस्य पश्चेन्द्रियतिर्यग्योनिकस्य द्रव्यार्थतया तुल्यो भवति, 'पएसट्टयाए तुल्ले' प्रदेशार्थतया तुल्यो भवति, 'भोगाहणट्टयाए चउट्ठाणवडिए'अवगाहनार्थतया चतुः स्थानपतितो भवति, जघन्यस्थितिक पञ्चेन्द्रियतिर्यग्योनिकस्यासंख्येयावगाहनाया अपि संभवेन उक्त, चतुः स्थानपतितत्वं संभवति, 'ठिईए तुल्ले' स्थित्या-आयुः कर्मानुभवलक्षणस्थित्यपेक्षया जघन्यस्थितिक पञ्चेन्द्रियतिर्यग्योनिको जघन्यस्थितिक पञ्चेन्द्रियतिर्यग्योनिकस्य तुल्यो भवति, 'वण्णगंधरसफासपज्जवेहिं' वर्णगन्धरसस्पर्शपर्यवैः, 'दोहि अन्नाणेहिं द्वाभ्याम् अज्ञानाभ्याम् 'दोहिं दंसणेहिं छहाणवडिए' द्वाभ्यां दर्शनाभ्या षट्स्थानपतितो भवति, तथा च जघन्यस्थितिकपञ्चेन्द्रियतिर्यग्योनिके भगवन्-हे गौतम ! अनन्त पर्याय हैं। गौतम-हे भगवन् ! ऐसा कहने का क्या कारण है ? भगवान् हे गौतम ! जघन्य स्थितिक पंचेन्द्रिय तिर्यंच दूसरे जधन्य स्थितिक पंचेन्द्रिय तिर्यंच से द्रव्य की दृष्टि से तुल्य, प्रदेशों की की दृष्टि से भी तुल्य कितु अवगाहना की दृष्टि से चतुःस्थानपतित होता हैं । स्थिति की दृष्टि से तुल्य है । वर्ण, गंध, रस और स्पर्श के पर्यायों से दो अज्ञानों से, तथा दो दर्शनों की अपेक्षा से षटूस्थानपतित होता है । ध्यान रखना चाहिए कि जघन्य स्थिति શ્રી ભગવાન–હે ગૌતમ! અનન્ત પર્યાય છે. શ્રી ગૌતમસ્વામીઃ હે ભગવન્ ! એમ કહેવાનું શું કારણ છે? શ્રી ભગવાન-ગૌતમ ! જઘન્ય સ્થિતિક પંચેન્દ્રિય તિર્યંચ બીજા જઘન્ય સ્થિતિક પંચેન્દ્રિય તિર્યંચથી દ્રવ્યની દષ્ટિએ તુલ્ય છે, પ્રદેશોની દષ્ટિએ પણ તુલ્ય છે, પણ અવગાહનાની દૃષ્ટિએ ચતુઃસ્થાન પતિત થાય છે. સ્થિતિની દ્રષ્ટિએ તુલ્ય છે. વર્ણ, ગંધ, રસ અને સ્પર્શનાં પર્યાયેથી, બે અજ્ઞાનથી તથા બે દર્શનની અપેક્ષાએ ષટસ્થાન પતિત થાય છે. ધ્યાન રાખવું જોઈએ કે જઘન્ય રિથતિવાળા પંચેન્દ્રિય તિયચમાં બે અજ્ઞાન કહેલા છે, શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy