SearchBrowseAboutContactDonate
Page Preview
Page 740
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ५ सू.१० पञ्चेन्द्रियतिर्यग्योनिकानां पर्यायाः ७२५ संख्येय वर्षायुष्कत्वात्, " 'जहा उक्कोसोगाहणए तहा अजहण्णमणुकोसोगाहणएवि' यथा उत्कृष्टावगाहनकः पञ्चेन्द्रियतिर्यग्योनिकः प्रतिपादितस्तथा अजघन्यानुत्कृष्टावगाहन कोsपि पञ्चेन्द्रियतिर्यग्योनिकः प्रतिपादयितव्यः, किन्तु 'णवरं ओगाहणद्वयाए चउडाणवडिए' नवरं - पूर्वापेक्षया विशेषस्तु अवगाहनार्थतया शरीरोच्छ्रयापेक्षया चतुः स्थानपतितो भवति, तस्य अजवन्यानुत्कृष्टावगाहनकस्य पञ्चेन्द्रियतिर्यग्योनिकस्यासंख्येयावगाहनाया अपि संभवात् 'ठिईए चउद्वाणवडिए' स्थित्या - आयुः कर्मानु मवलक्षण स्थित्यपेक्षया चतुः स्थानपतितो भवति, अजघन्यानुत्कृष्टावगाहनकस्य पञ्चेन्द्रियतिर्यग्योनिकस्यासंख्येवर्षायुष्कस्यापि संभवेन पूर्वोक्तदिशा चतुः स्थानपतितत्वं तस्य संभवतीति भावः, गौतमः । पृच्छति'जण ठियाणं भंते ! पंचिदियतिरिक्खजोणियाणं केवइया पज्जवा पज्जत्ता ?" हे भदन्त ! जघन्य स्थितिकानां - जघन्या स्थितिः - आयुः कर्मानुभवलक्षणा येषां ते जघन्यस्थितिकास्तेषां पञ्चेन्द्रियतिर्यग्योनिकानां कियन्तः पर्यवाः प्रज्ञप्ताः १ " अज्ञानका संभव हैं । मध्यम अवगाहना वाले पंचेन्द्रिय तिर्यच की वक्तव्यता उत्कृष्ट अवगाहना वाले के समान समझनी चाहिए, किन्तु विशेषता यह है कि अवगाहना की दृष्टि से वह चतुःस्थनपतित होता है, क्योंकि मध्यम अवगाहना अनेक प्रकार की होती है । उसमें संख्यात - असंख्यातगुण हीनाधिकित हो सकती है। स्थिति की अपेक्षा से वह चतुःस्थानपतित भी है, क्योंकि मध्यम अवगाहनावाला असंख्यात वर्ष की आयु वाला भी हो सकता है । गौतम - हे भगवन् ! जघन्य स्थिति वाले पंचेन्द्रिय तिर्यचो के कितने पर्याय हैं ? તેથીજ તેમાં ત્રણ અજ્ઞાનના સંભવ છે, મધ્યમ અવગાહનાવાળા પચેન્દ્રિય તિય ચની વક્તવ્યતા ઉત્કૃષ્ટ અવગાહુનાવાળાની સમાન સમજવી જોઇએ કિન્તુ વિશેષતા એ છે કે અવગાહનાની હૃષ્ટિએ તે ચતુઃસ્થાન પતિત થાય છે, કેમકે મધ્યમ અવગાહના અનેક પ્રકારની હાય છે. તેમાં સખ્યાત અસંખ્યાત ગુણહીનાધિક થઇ શકે છે. સ્થિતિની અપે ક્ષાએ તે ચતુઃસ્થાન પતિત પણ થઈ જાય છે. કેમકે મધ્યમ અવગાહનાવાળા અસ`ખ્યાત વની આયુવાળા પણ થઇ શકે છે શ્રી ગૌતમ:-હે ભગવન્ ! જઘન્ય સ્થિતિવાળા પ ંચેન્દ્રિય તિય ચેાના કેટલા પર્યાય છે? શ્રી પ્રજ્ઞાપના સૂત્ર :૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy