SearchBrowseAboutContactDonate
Page Preview
Page 720
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ५ सू.९. द्वीन्द्रिय पर्यायनिरूपणम् ७०५ यवैश्व षट्स्थानपतितो भवति, ‘णवरं सहाणे छट्ठाणवडिए' नवरं-पूर्वापेक्षया विशेषस्तु-स्वस्थाने-मध्यमगुणकालकस्थाने षट्स्थानपतितो भवति, ‘एवं चेव पंचवण्णा, दो गंधा, पच रसा, अहफासा भाणियव्या' एवं-पूर्वोक्तरीत्या, पञ्चवर्णाः कृष्णादयः, द्वौ गन्धौ-सुरभ्यसुरभिरूपौ, पञ्चरसा:-अम्लादयः, अष्टौस्पर्शाः-शीतोष्णादयो भणितव्याः-वक्तव्याः, गौतमः पृच्छति-'जहण्णाभिणिबोहियनाणीणं भंते ! बेइंदियाणं केवइया पज्जवा पण्णता ?' हे भदन्त ! जघन्याभिनिबोधिकज्ञानीनां द्वीन्द्रियाणां कियन्तः पर्यवाः प्रज्ञप्ताः' ? भगवान् आह'गोयमा! ' हे गौतम ! 'अणंता पन्जवा पण्णत्ता' जघन्याभिनिबोधिकज्ञानीनां द्वीन्द्रियाणामनन्ताः पर्यवाः प्रज्ञप्ताः, गौतमः पृच्छति-'से केणटेणं भंते ! एवं वुच्चइ' हे भदन्त ! तत्-अथ, केनार्थेन कथं तावत् एवम्-उक्तरीत्या, उच्यते यत्'जहण्णाभिणिबोहियनाणीणं बेइंदियाणं अणता पज्जवा पण्णत्ता' जघन्याभिशेष वर्णो गंधो, रसों और स्पर्शों से दो ज्ञानों से, दो अज्ञानों से तथा अचक्षुदर्शन के पर्यायों से षट्स्थानपतित होता है । विशेषता यह है कि एक मध्यमगुण काला दूसरे मध्यमगुण काले द्वीन्द्रिय से काले वर्ण के पर्यायों से भी षट्स्थानपतित होता है, क्योंकि मध्यमगुण काला वर्ण अन्तरतम रूप से अनन्त प्रकार का होता है । ___ इसी प्रकार पांचों वर्गों, दोनों गंधों, पांचों रसों और आठों स्पर्शो का कथन समझ लेना चाहिए गौतम-हे भगवन् ! जघन्य आभिनिबोधिकज्ञानी दीन्द्रिय जीवों के कितने पर्याय हैं ? भगवन्- हे गौतम ! अनन्त पर्याय हैं ? गौतम-हे भगवन् ! ऐसा कहने का क्या कारण है ? સ્પર્શોથી, બે જ્ઞાનેથી, બે અજ્ઞાનથી તથા અચક્ષુદર્શનના પર્યાયથી ષટ્રસ્થાન પતિત થાય છે. વિશેષતા એ છે કે એક મધ્ય ગુણ કાળા બીજા મધ્યમ ગુણ કાળા કીન્દ્રિયથી કાળા વર્ણના પર્યાયાથી પણ ષસ્થાન પતિત થાય છે, કેમકે મધ્યમ ગુણ કાળા વર્ણ અન્તરતમ રૂપથી અનંત પ્રકારના થાય છે. એ પ્રકારે પાંચ વર્ણો, બને ગધે, પાંચે રસ અને આઠ સ્પર્શેનું કથન समय से नये. શ્રી ગૌતમસ્વામી-હે ભગવન જઘન્ય આભિનિબોધિક જ્ઞાની શ્રીન્દ્રિય જીવેના કેટલા પર્યાય છે? શ્રી ભગવાન હે ગૌતમ ! અનન્ત પર્યાય છે. શ્રી ગૌતમસ્વામી-હે ભગવન્! એમ કહેવાનું શું કારણ છે ? प्र० ८९ શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy