SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ५ सू.९ द्वीन्द्रिय पर्यायनिरूपणम् ७०१ जघन्यस्थितिको द्वीन्द्रियो जघन्यस्थितिकस्य द्वीन्द्रियस्य द्रव्यार्थतया तुल्यो भवति, 'पएसट्टयाए तुल्ले' प्रदेशार्थतया तुल्यो भवति, 'ओगाहणट्टयाए चउहाणवडिए' अवगाहनार्थतया-शरीरोच्छ्यापेक्षया चतुः स्थानपतितो भवति, 'ठिईए तुल्ले' स्थित्या-आयुः कर्मानुभवलक्षणस्थित्यपेक्षया तुल्यो भवति, 'वण्णगंधरसफासपज्जवेहिं' वर्णगन्धरसस्पर्शपर्यवैः 'दोहिं अन्नाणेहि' द्वाभ्याम् अज्ञानाभ्याम् 'अचक्खुदंसगपज्जवेहि य छट्ठाणवडिए' अचक्षुदर्शनपर्यवैश्च षट् स्थानपतितो भवति, तथा च जबन्यस्थितिकद्वीन्द्रियेषु अज्ञानद्वयमेवोक्तम्, न तु ज्ञानद्वयम् सर्वजघन्यस्थितिकस्य द्वीन्द्रियस्य लब्ध्यपर्याप्तकतया लब्ध्यपर्याप्तकेषु सास्वादनसम्यक्त्वदृष्टेरनुत्पादात् तत्र हेतुस्तु लब्धपर्याप्तकस्य सर्वसंक्लिष्टतया सासादनसम्यग्दृष्टेश्च किश्चिच्छुभपरिणामतया तस्य तन्मध्येऽनुत्पादात् तत्राज्ञानद्वयमेवोपलभ्यते न तु ज्ञानद्वयमिति बोध्यम्, किन्तु-उत्कृष्टस्थितिकद्वीन्द्रियेषु मध्ये सासादनसम्यक्त्वसहितस्याप्युत्पादेन ज्ञानद्वयस्यापि संभवादित्यभिप्रायेजघन्य स्थिति वाले वीन्द्रिय से द्रव्य की दृष्टि से तुल्य है, प्रदेशों की दृष्टि से भी तुल्य है, अवगाहना की दृष्टि से चतुःस्थानपतित होता है, स्थिति को दृष्टि से तुल्य है, वर्ग, गंध, रस, स्पर्श के पर्यायों से दो अज्ञानों से तथा अचक्षुदर्शन के पर्यायों से षट्स्थानपतित होता है। जघन्य स्थिति वाले श्रीन्द्रियों में दो अज्ञान ही कहे गए हैं उनमें दो ज्ञान नहीं पाये जाते । कारण यह है कि जघन्य स्थिति वाले द्वीन्द्रिय जीव में सासादन सम्यक्त्व नहीं होता, क्योकि लव्ध्यपर्याप्त कजीच अत्यन्त संक्लिष्ट होता है और सासादन सम्यक्त्व किचित् शुभ परिणाम रूप है, अतएव सासादन सम्यग्दृष्टि का जघन्य स्तितिक बीन्द्रिय रूप में उत्पाद नहीं होता। ___ उत्कृष्ट स्थिति वाले द्वीन्द्रिय जीवों में सासादनसम्यक्त्व वाले जीव भी उत्पन्न हो सकते हैं। अतएव जो वक्तव्यता जघन्य स्थिति સ્થિતિવાળા દ્વીન્દ્રિયથી દ્રવ્યની દૃષ્ટિએ તુલ્ય છે. પ્રદેશોની દષ્ટિએ પણ તુલ્ય છે. અવગાહનાની દષ્ટિએ ચતુસ્થાન પતિત થાય છે, સ્થિતિની દષ્ટિએ તુલ્ય છે. વર્ણ, ગંધ, રસ, સ્પર્શના પર્યાયોથી, બે અજ્ઞાનોથી તથા અચક્ષુદર્શનના પર્યાયોથી ષસ્થાન પતિત થાય છે જઘન્ય સ્થિતિવાળા હીન્દ્રિયમાં બે અજ્ઞાન કહેલાં છે. તેમનામાં બે જ્ઞાન મળી આવતા નથી. કારણ એ છે કે જઘન્ય સ્થિતિવાળા દ્વીન્દ્રિય જીવમાં સાસાદન સમ્યકત્વ નથી હોતું. કેમકે લધ્યપર્યાપક જીવ અત્યન્ત સંકિલષ્ટ થાય છે અને સાસાદન સમ્યકત્વ કિંચિત્ શુભ પરિણામ રૂપ છે. તેથી જ સાસાદન સમ્યગ્દષ્ટિનો જઘન્ય સ્થિતિક હીન્દ્રિયમાં ઉત્પાદ નથી થતું. ઉત્કૃષ્ટ સ્થિતિવાળા હીન્દ્રિય રૂપમાં સાસાદાન સમ્યકત્વ વાળા જીવ પણ શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy