SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ५ सू.६ नैरयिकाणां पर्यायनिरूपणम् मिथ्यादृष्टेश्च सम्यग्दृष्टयुपमर्देनैव जायमानतया परस्परविरोधेन, सम्यग्दृष्टे मा॑नानां, मिथ्यादृष्टेचाज्ञानानामेव संभवेन ज्ञानसद्भावेऽज्ञानासद्भावात् अज्ञान सद्भावे च ज्ञानासदभावात्, इत्यभिप्रायेणैवाह-'जहा नाणा तहा अन्नाणावि भाणियव्वा, नवरं जस्स अन्नाणा तस्स नाणा न भवंति' यथा ज्ञानानि भणितानि तथा अज्ञानान्यपि भणितव्यानि, किन्तु नवरं-पूर्वापेक्षया विशेषस्तु-यस्य अज्ञानानि भवन्ति तस्य ज्ञानानि न भवन्ति उभयैषां परस्परविरोधात्, गौतमः पृच्छति-जहण्णचक्खुदंसणीणं भंते ! नेरइयाणं केवइया पजवा पण्णत्ता?' हे भदन्त ! जघन्यचक्षुर्दर्शनीनां नैरयिकाणां कियन्तः पर्यवाः-पर्यायाः, प्रज्ञप्ताः ? भगवान् आह-'गोयमा !' हे गौतम ! 'अणंता पज्जवा पण्णत्ता' जघन्यचक्षुर्दशनीनां नैरयिकाणाम् अनन्ताः पर्यवाः प्रज्ञप्ताः, गौतमस्तत्र कारणं पृच्छति-'से केणटेणं भंते ! एवं वुचइ-जहण्णचक्खुदंसणी] नेरइयाणं अणंता पज्जवा पण्णत्ता ?' हे भदन्त ! तत्-अथ, केनार्थेन-कथं तावत् एवम्-उक्तरीत्या, उच्यते जघन्य चक्षुदर्शनीनां नैरयिकाणाम् अनन्ताः पर्यवा प्रज्ञप्ता इति ? भगवान् कारणमाह-'गोयमा ! हे गौतम ! 'जहण्ण चखुदंसगीणं नेरइए' जघन्य चक्षुहोता, क्योंकि दोनों परस्पर विरुद्ध हैं। जैसा ज्ञानों के विषय में कहा है, वैसा ही अज्ञानों के विषय में भी कहना चाहिए, विशेषता यह है कि जिस जीव में अज्ञान होता हैं उसमें ज्ञान नहीं होता। गौतम-हे भगवन् ! जघन्य चक्षुदर्शनी नारकों के कितने पर्याय कहे गए हैं ? भगवान्-गौतम ! अनन्त पर्याय कहे गए हैं। गौतम-भगवन् ! किस कारण ऐसा कहागया है कि जघन्य चक्षुदर्शनी नारकों के अनन्त पर्याय कहे गए हैं ? જે મિથ્યાદષ્ટિ હોય છે તે સમ્યગ્દષ્ટિ નથી હોતાં, કેમકે બન્ને પરસ્પર વિરૂદ્ધ છે જેવું જ્ઞાનના વિષયમાં કહ્યું છે–તેવું જ અજ્ઞાનના વિષયમાં પણ કહેવું જોઈએ, વિશેષતા એ છે કે જે જીવમાં અજ્ઞાન હોય છે તેમાં જ્ઞાન નથી હોતું. શ્રી ગૌતમસ્વામી -ભગવદ્ જઘન્ય ચક્ષુદર્શનની નારકના કેટલા પર્યાય डेसा छ ? श्री मावान् :- गौतम ! मनन्त पर्याय ४सा छे. શ્રી ગૌતમસ્વામી-ભગવદ્ ! કયા કારણે એવું કહેવું છે કે જઘન્ય ચક્ષુ દર્શની નારકોના અનન્ત પર્યાય કહેલા છે? શ્રી ભગવાન હે ગૌતમ ! એક જઘન્ય ચક્ષુદર્શની નારક બીજા જઘન્ય શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy