SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ प्रमैयबोधिनी टीका पद ५ सू.६ नैयिकाणां पर्यायनिरूपणम् ६४३ अनन्तभागहीनो वा, असंख्येयभागहीनो वा, संख्येयभागहीनो वा, संख्येयगुणहीनो वा, असंख्येयगुणहीनो वा, अनन्तगुणहीनो वा भवति, अनन्तभागाभ्यधिको वा, असंख्येयभागाभ्यधिको वा, संख्येयभागाभ्यधिको वा, संख्येयगुणाभ्यधिको वा, असंख्येयगुणाभ्यधिको वा अनन्तगुणाभ्यधिको वा भवति इत्याशयः, प्रकृतमुपसंहरनाह-'से एएणटेणं गोयमा ! एवं बुच्चइ-अजहण्णमणुकोसोगाहणाणं नेरइयाणं अणंता पज्जवा पण्णत्ता' हे गौतम ! तत्-अथ, एतेनार्थेन, एवमुक्तरीत्या, उच्यते-अजघन्यानुत्कृष्टावगाहनकानां नैरयिकाणाम् अनन्ताः पर्यवाः प्रज्ञप्ता इति, गौतमः पृच्छति-जहण्ण ठिइयाणं भंते ! नेरइयाणं केवइया पज्जवा पण्णत्ता ? हे भदन्त ! जघन्यस्थितिकानां नैरयिकाणां कियन्तः पर्यवाः प्रज्ञप्ताः ? भगवान् आह-'गोयमा !' हे गौतम ! 'अणंता पज्जवा पण्णत्ता' जघन्यस्थितिकानां नैरयिकाणाम् अनन्ताः पर्यवाः पर्यायाः प्रज्ञप्ताः, गौतमः पृच्छति-'से हीन, संख्यात भाग हीन, संख्यातगुण हीन, असंख्यातगुण हीन अथवा अनन्तगुण हीन होता है। और यदि अधिक हो तो अनन्त भाग अधिक, असंख्यात भाग अधिक, संख्यात भाग अधिक, संख्यातगुण अधिक, असंख्यातगुण अधिक अथवा अनन्तगुण अधिक भी हो सकता है। ___अब प्रस्तुत प्रकरण का उपसंहार करते हैं-इस कारण हे गौतम ! ऐसा कहा जाता है कि अजघन्यानुत्कृष्ट अवगाहना अर्थात् मध्यम अवगाहना वाले नारकों के अनन्त पर्याय हैं। अब गौतम ! प्रश्न करते हैं-भगवन् ! जघन्य स्थिति वाले नारकों के कितने पर्याय हैं ? भगवान्-गौतम ! जघन्य स्थिति वाले नारकों के अनंत पर्याय हैं। ભાગહીન, અસંખ્યાત ભાગહીન, સંખ્યાત ભાગહીન, સંખ્યાતગુણ હીન, અસંખ્યાત ગુણહીન થાય છે અથવા અનન્ત ગુણહીન થાય છે. અને જે અધિક થાય તે અનન્ત ભાગ અધિક, અસંખ્યાતભાગ અધિક સંખ્યાત ભાગ અધિક, સંખ્યાત ગુણ અધિક, અસંખ્યાતગુણ અધિક, અથવા અનન્તગુણ અધિક પણ થઈ શકે છે. હવે પ્રસ્તુત પ્રકરણને ઉપસંહાર કરે છે- એ કારણે હે ગૌતમ ! એમ કહેવાય છે કે અજઘન્યાનુત્કૃષ્ટ અવગાહના અર્થાત મધ્યમ અવગાહનાવાળા નારકેના અનન્ત પર્યાય છે. હવે શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે–ભગવદ્ ! જઘન્ય સ્થિતિવાળા નારકેના डेटसा पर्याय छ ? શ્રી ભગવાન-ગૌતમ! જઘન્ય સ્થિતિવાળા નારકાના અનન્ત પર્યાય છે, શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy