SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ ६१० प्रज्ञापनासूत्रे जोणियाणं पज्जवा जहा नेरइयाणं तहा भाणियव्वा' पञ्चेन्द्रियतिर्यग्योनिकानां पर्यवाः यथा नैरकाणां प्रतिपादितास्तथा भणितव्याः प्रतिपादयितव्याः, गौतमः पृच्छति - ' मणुस्साणं भंते ! केवइया पज्जवा पण्णत्ता ?' हे भदन्त ! मनुarrri कियन्तः पर्यवाः प्रज्ञप्ताः ? भगवान् उत्तरयति 'गोयमा ! हे गौतम ! 'अनंता पज्जवा पण्णत्ता' मनुष्याणम् अनन्ताः पर्यवाः प्रज्ञप्तः, १ गौतमः पृच्छति - 'सेकेण भंते ! एवं वृच्चइ' हे भदन्त ! तत्-अथ केनार्थेन कथं तावत्, एवमुच्यते - ' मणुस्साणं अनंता पज्जवा पण्णत्ता ?' मनुष्याणाम् अनन्ताः पर्यवाः प्रज्ञप्ताः १ इति, भगवान् उत्तरयति - 'गोयमा !' हे गौतम ! ' मणूसे मणूसस्स दव्वहयाए तुल्ले' मनुष्यो मनुष्यस्य द्रव्यार्थतया तुल्यो भवति, 'परसट्टयाए तुल्ले' प्रदेशार्थतया तुल्यो भवति 'ओगाहणट्टयाए चउट्ठाणवडिए ' अवगाहनार्थतया - शरीरोयार्थतया मनुष्यश्चतुःस्थान पतितो भवति, तथा चैको मनुष्यो मनुष्यान्तरापेक्षया यदा हीनतया विवक्षितस्तदा असंख्येयभागहीनो वा संख्येयभागहीनो चाहिए, क्योंकि उनमें चक्षुदर्शन भी पाया जाता है। पंचेन्द्रिय तिर्यचों के पर्याय नारक जीवों के समान कहने चाहिए । श्री गौतम पुनः प्रश्न करते हैं-हे भगवन् ! मनुष्यों के कितने पर्याय कहे गए हैं ? भगवान - हे गौतम! अनन्त पर्याय कहे गए हैं । गौतम - किस कारण से भगवन् ! कहा जाता हैं कि मनुष्यों के अनन्त पर्याय कहे गए हैं ? - भगवान् - एक मनुष्य दूसरे मनुष्य से और प्रदेशों की अपेक्षा भी तुल्य है, मगर तुल्य नहीं होता- चतुःस्थानपतित होता है। ચક્ષુદન અને અચક્ષુદન એમ બે દન કહેવા જોઇએ, કેમકે તેમનામાં ચક્ષુ દન પણ મળી આવે છે. પાંચેન્દ્રિય તિ ચેાના પર્યાય નારક જીવાના સમાન કહેવા જોઈ એ. द्रव्य की अपेक्षा तुल्य है अवगाहना की अपेक्षा अगर एक मनुष्य दूसरे શ્રી ગૌતમસ્વામી પુન: પ્રશ્ન કરે છે–ભગવન! મનુષ્યના કેટલા પર્યાય दुहेला छे ? શ્રી ગૌતમસ્વામી-શા કારણે ભગત્રમ્ કહેવાય છે કે મનુષ્યેના અનન્ત પર્યાય કહેલા છે ? શ્રી પ્રજ્ઞાપના સૂત્ર :૨ શ્રી ભગવાન્—એક મનુષ્ય ખીજા મનુષ્યથી, દ્રવ્યની અપેક્ષાએ તુલ્ય અને પ્રદેશની અપેક્ષાએ પણ તુલ્ય છે, પણ અવગાહનાની અપેક્ષાએ તુલ્ય નથી હાતા—ચતુઃસ્થાન પતિત હાય છે, અગર એક મનુષ્ય ખીજા મનુષ્યથી હીન
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy