SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ ६०२ प्रज्ञापनासूत्रे गन्धरसस्पर्शमत्यज्ञानश्रुताज्ञानाचक्षुर्दर्शनपर्यवैश्च वनस्पतिकायिकः षट्स्थानपतितो भवति तथा च वर्णगन्धादि पर्यवैरेको वनस्पतिकायिको वनस्पतिकायिकान्तरापेक्षया अनन्तभागहीनो वा, असंख्येयभागहीनो वा, संख्येयभागहीनो वा, संख्येयगुणहीनो वा, असंख्येयगुणहीनो वा, अनन्तगुणहीनो वा भवति, अनन्तभागाभ्यधिको वा, असंख्येयभागाभ्यधिको वा, संख्येयभागाभ्यधिको वा, संख्येयगुणाभ्यधिको वा, असंख्येयगुणाभ्यधिको वा, अनन्तगुणाभ्यधिको वा भवति इत्यर्थः, प्रकृतमुपसंहरबाह-'से एएणद्वेणं गोयमा ! एवं वुच्चई' हे गौतम ! तत्-तस्मात्कारणात् एतेनार्थेन-उपर्युक्तरूपेण, एवमुक्तरीत्या उच्यते -'वणस्सइकाइयाणं अणंता पज्जवा पण्णत्ता' वनस्पतिकायिकानाम् अनन्ताः पर्यवाः प्रज्ञप्ता:-प्रतिपादिताः सन्तीत्याशयः । ॥सू० ४॥ द्वीन्द्रियादि पर्यायवक्तव्यतामूलम्-बेइंदियाणं पुछा, गोयमा ! अणंता पजवा पण्णत्ता, से केणट्रेणं भंते! एवं वुच्चई बेइंदियाणं अणंता पजवा पण्णत्ता ? गोयमा ! बेइंदिए बेइंदियस्स दवटयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्रयाए सिय हीणे सिय तुल्ले सिय अब्भहिए जइ हीणे असंखिज्जइ भागहीणे वा संखिज्जइभाग हीणे वा संखिज्जइगुणहीणे वा असंखिज्जइगुणहीणे वा अह अब्भहिए कायिक दूसरे वनस्पतिकायिक की अपेक्षा वर्ण आदि पर्यायों की दृष्टि से अनन्तभाग हीन, असंख्यातनाग हीन, संख्यातभाग हीन, संख्यातगुण हीन, असंख्यातगुण हीन या अनन्तगुण हीन होता है और यदि अधिक हो तो अनन्तभाग अधिक, असंख्यातभाग अधिक, संख्यातभाग अधिक, संख्यातगुण अधिक, असंख्यात गुण अधिक अथवा अनन्तगुण अधिक होता है । इस कारण, हे गौतम ! ऐसा कहा जाता है कि वनस्पतिकायिक जीवों के अनन्त पर्याय हैं ॥४॥ અસંખ્યાતભાગ હીન, સંખ્યાત ભાગહીન, સંખ્યાત ગુણહીન, અસંખ્યાત ગુણ હીન અગર અનન્ત ગુણહીન થાય છે અને જે અધિક થાય તો અનન્ત ભાગ અધિક, અસંખ્યાત ભાગ અધિક, સંખ્યાત ભાગ અધિક, સંખ્યાત ગુણ અધિક અસંખ્યાતગુણ અધિક અથવા અનન્તગુણ અધિક હોય છે. એ કારણે હે ગૌતમ! એવું કહેવાય છે કે વનસ્પતિ કાયિક જીવના અનન્ત પર્યાય છે. ૪ શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy