SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ५ सू.५ पृथ्वीकायिकादीनां पर्यायनिरूपणम् ५९१ भागाभ्यधिको वा भवति, 'संखिज्जगुण अब्भहिए वा' संख्येयगुणाभ्यधिको वा भवति, इत्येवं पृथिवीकायिकानां स्थित्यपेक्षया हीनत्वमभ्यधिकत्वञ्च त्रिस्थानपतितम् बोध्यं न तु चतुःस्थानपतितं संभवति, असंख्येयगुणवृद्धिहान्योरसंभवात् । तयोरसंभवस्तु नासंभवः पृथिवीकायिकादीनां सर्वजघन्यमायुः क्षुल्लकभवग्रहणरूपम्, तस्य च क्षुल्लकभवग्रहणस्य परिमाणं षट्पञ्चाशदधिकावलिका शतद्वयं भवति, द्विघटिकाप्रमाणे मुहूर्ते च सर्वसंख्यया षट्त्रिंशदधिकपञ्चशतोत्तर पश्चषष्टिसहस्रक्षुल्लकभवग्रहणानि बोध्यानि, तथा चोक्तम् - 'दोन्निसयाई नियमा छप्पन्नाई पमाणओ टुति । आवलियपमाणेण खुड्डाग भवग्रहणमेयं ॥१॥ पन्नट्ठि सहस्साई पंचैव सयाई तह य छत्तीसा । खुड्डागभवग्गहणं भवंति एते मुहुत्तेणं ॥ २॥' 'द्वे शते नियमात् पट्पञ्चाशत् प्रमाणतो भवति । आवलिका प्रमाणेन क्षुल्लकभवग्रहणमेतत् ॥ १॥ पञ्चषष्टि सहस्राणि पश्चैव शतानि तथा च षदत्रिंशत् । क्षुल्लकभवग्रहणं भवन्ति एते मुहूर्तेन ।। २॥ इति, संख्यातगुणा अधिक होता है । इस प्रकार अधिकता भी त्रिस्थान पतित है । इनकी स्थिति में चतुःस्थानपतित होनाधिकता नहीं होती क्योंकि असंख्यातगुण हानि और असंख्यातगुण वृद्धि यहां संभव नहीं है । इसका कारण यह है कि पृथ्वीकायिक आदि की सर्वजघन्य आयु क्षुल्लक भवग्रहण परिमित है । क्षुल्लक भव का परिमाण दो सौ छप्पन आवलिका मात्र है। दो घडी का एक मुहूर्त होता है और इस एक मुहूर्त में पैंसठ हजार पांच सौ छत्तीस भव होते हैं। कहा भी है-नियम से दो सौ छप्पन आवलिका का एक क्षुल्लकभव સંખ્યાતગુણ અધિક હોય છે એ પ્રકારે અધિકતા પણ ત્રિસ્થાન પતિત છે. તેમની સ્થિતિમા ચતુઃસ્થાન પતિત હીનાધિતા નથી થતી કેમકે અસંખ્યાત ગુણહાનિ અને અસંખ્યાત ગુણ વૃદ્ધિને અહીં સંભવ નથી. એનું કારણ આ છે કે પૃથ્વીકાયિક આદિની સર્વ જઘન્ય આયુષ્ય ક્ષુલ્લક ભવ ગ્રહણ પરિમિત છે. મુલક ભવનું પરિમાણ બસે છપન આવલીનું ફકત છે. બે ઘડીનું એક મુહૂર્ત થાય છે અને એ એક મુહૂર્તમાં પાંસઠ હજાર પાંચસો છત્રીસ ભવ थाय छ ४ ५ छ નિયમથી બસે છપન આવલિકાને એક ક્ષુલ્લક ભવ થાય છે અને એક શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy