SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ४४ प्रज्ञापनासूत्रे पाक्षिक तिर्यग्योनिकानां दक्षिणस्यां दिशि समुत्पादेन शुक्लपाक्षिकाणाश्च स्तोकानामति पूर्वोत्तरपश्चिमदिग्माविनो ब्रह्मलाकवैमानिकदेवाः सर्वस्तोका भवन्तीति भावः तेभ्यः 'दाहिणेणं असंखेजगुणा' दक्षिणेन-दक्षिणस्यां दिशि ब्रह्मलोक चैमानिकदेवा असंख्येयगुणा भवन्ति, तत्र बहूनामेव कृष्णपाक्षिकाणां समुत्पादात् , ___ अथ दिगनुपातेन लान्तकवैमानिकदेवानामल्पबहुत्वं प्ररूपयति-'दिसाणुवाएणं सव्वत्थोवा देवा लंतए कप्पे पुरच्छिमपच्चस्थिम उत्तरेण' दिगनुपातेन -दिगपेक्षया सर्वस्तोका:-सर्वेभ्योऽल्पाः वैमानिका देवाः लान्तके कल्पे पौरस्त्य पश्चिमोत्तरेण-पूर्वस्यां पश्चिमायामुत्तरस्याश्च दिशि भवन्ति, तेभ्यो 'दाहिणेणं असंखेजगुणा' दक्षिणेन-दक्षिणस्यां दिशि लान्तकवैमानिक देवा असंख्येयगुणा भवन्ति, तत्र बहूनां कृष्णपाक्षिकाणां समुत्पादात् , ___ अथ दिगनुपातेन महाशुक्रवैमानिकदेवानामल्पबहुत्वं प्ररूपयति-'दिसाणुवाएणं सव्वत्थोवा देवा महासुक्के कप्पे पुरच्छिमपच्चत्थिम उत्तरेणं' दिगनुपातेन-दिगनुसरणेन, सर्वस्तोकाः-सर्वेभ्योऽल्पाः वैमानिका देवाः महाशुक्रे कल्पे पौरस्त्यपश्चिमोत्तरेण पूर्वस्यां पश्चिमायाम् उत्तरस्याश्च दिशि भवन्ति, तेभ्यो दिशा में सब से कम देव हैं तथा दक्षिण दिशा में उनकी अपेक्षा असंख्यात गुणा देव हैं, क्योंकि यहां बहुत कृष्णपाक्षिक उत्पन्न होते हैं। लान्तक कल्प के देवों का अल्पबहुत्व-लान्तक कल्प में पूर्व, पश्चिम और उत्तर दिशा में सबसे कम देव हैं तथा दक्षिण में उनसे असंख्यातगुणा हैं । इसका कारण पूर्ववत् ही समझ लेना चाहिए। __ महाशुक्र कल्प के देवों का अल्पबहुत्व-महाशुक्र नामक कल्प में पूर्व, पश्चिम और उत्तर दिशाओं में सब से कम देव हैं तथा दक्षिण में उनसे असंख्यात गुणा हैं, क्यों कि दक्षिण दिशा में बहुसंख्यक બ્રહ્મલેકમાં પૂર્વ પશ્ચિમ અને ઉત્તર દિશામાં બધાથી ઓછા દેવ છે તથા દક્ષિણ દિશામાં તેમની અપેક્ષાએ અસંખ્યાત ગુણ છે, કેમકે ત્યાં ઘણું કૃષ્ણ પાક્ષિક ઉત્પન્ન થાય છે. લાન્તક દેવેનું અ૫ બહુ––લાન્તક કપમાં પૂર્વ પશ્ચિમ અને ઉત્તર દિશામાં બધાથી ઓછા દેવ છે તથા દક્ષિણમાં તેનાથી અસંખ્યાત ગણું છે તેનું કારણ પૂર્વવત્ સમજી લેવું જોઈએ. મહાશુક કલ્પના દેવેનું અ૫બહત્વ-મહાશુક નામક ક૯૫માં પૂર્વ પશ્ચિમ અને ઉત્તર દિશાઓમાં બધાથી ઓછા દેવ છે તથા દક્ષિણમાં તેનાથી અસંખ્યાત ગણા છે, કેમકે દક્ષિણ દિશામાં બહુસંખ્યક કૃષ્ણ પાક્ષિક ઉત્પન્ન થાય છે, શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy