SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ४३ प्रमेयबोधिनी टीका पद ३ सू.२ विशेषतो जोवानामल्पबहुत्वम् भवन्ति, तेभ्योऽपि 'दाहिणेणं विसेसाहिया' दक्षिणेन-दक्षिणस्यां दिशि सनकुमारवैमानिक देवा विशेषाधिका भवन्ति, प्रागुक्तयुक्तेः, अथ दिगनुपातेन माहेन्द्रवैमानिक देवानामल्पबहुत्वमाह- 'दिसाणुवारणं सव्वत्थोवा देवा माहिंदे कप्पे पुरच्छिमपच्चत्थिमेणं' दिगनुपातेन-दिगपेक्षया, सर्वस्तोकाः सर्वेभ्योऽल्पाः वैमानिका देवा: माहेन्द्रे कल्पे पौरस्त्यपश्चिमेनपूर्वस्यां पश्चिमायाञ्च दिशि भवन्ति, तेभ्यः - 'उत्तरेणं असंखेज्जगुणा' उत्तरेणउत्तरस्यां दिशि माहेन्द्रवैमानिका देवाः, असंख्येयगुणा भवन्ति, तेभ्योऽपि - 'दाहिणेण विसेसाहिया' दक्षिणेन- दक्षिणस्यां दिशि माहेन्द्रवैमानिकदेवाः विशेषाधिका भवन्ति, प्रागुक्तयुक्तेः कृष्णपाक्षिकाणां तत्र बाहुल्येन गमनात्, अथ दिगनुपातेन ब्रह्मलोक वैमानिकदेवानामल्पबहुत्वं प्ररूपयति- 'दिसावाणं सव्वत्थोवा देवा बंगलोए कप्पे पुरच्छिमपच्चत्थिमउत्तरेणं' दिगनुवातेन - दिगपेक्षया, सर्वस्तोकाः सर्वेभ्योऽल्पा वैमानिका देवाः ब्रह्मलोके कल्वे पौरस्त्यपश्चिमोत्तरेण - पूर्वस्यां पश्चिमायाम् उत्तरस्याञ्च दिशि भवन्ति, बहूनां कृष्णगुणित हैं और दक्षिण में उनसे भी विशेषाधिक हैं । इसका कारण पूर्ववत् ही समझ लेना चाहिए । माहेन्द्र कल्प के देवों का अल्पबहुत्व - माहेन्द्र कल्प में सब से कम देव पूर्व और पश्चिम में हैं, उनकी अपेक्षा उत्तर में असंख्यात गुणा और उत्तर की अपेक्षा दक्षिण दिशा में विशेषाधिक हैं । इसका कारण भी पूर्ववत् ही समझना चाहिए । ब्रह्मलोक कल्प के देवों का अल्पबहुत्व-सब से कम देव ब्रह्मलोक कल्प में पूर्व पश्चिम और उत्तर दिशा में हैं क्यों कि बहुसंख्यक कृष्णपाक्षिक तिर्यच दक्षिण दिशा में उत्पन्न होते हैं और शुक्लपाक्षिक थोडे ही होते हैं । इस कारण ब्रह्मलोक में पूर्व पश्चिम और उत्तर છે અને દક્ષિણમા તેમનાથી પણ વિશેષાધિક છે. તેનું કારણ પૂર્વવત્ સમજી सेवु लेहये. માહેન્દ્ર કલ્પના દેવાનુ અલ્પ મહત્વ-માહેન્દ્ર કલ્પમાં બધાથી ઓછા દેવ પૂર્વ પશ્ચિમમાં છે, તેમની અપેક્ષાએ ઉત્તરમાં અસંખ્યાત ગુણા અને ઉત્તરની અપેક્ષાએ દક્ષિણ દિશામાં વિશેષાધિક છે. તેનુ કારણ પણ પૂર્વની જેમ સમજી લેવુ' જોઈએ. બ્રહ્મલાક કલ્પના દેવાનું અલ્પ મહંત્વ-મધાથી એછા દેવ બ્રહ્મલેાકમાં પૂર્વ પશ્ચિમ અને ઉત્તર દિશામાં છે, કેમકે બહુસંખ્યક કૃષ્ણપાક્ષિક તિય ચ દક્ષિણ દિશામાં ઉત્પન્ન થાય છે અને શુકલપાક્ષિક થાડાજ હાય છે તે કારણે શ્રી પ્રજ્ઞાપના સૂત્ર :૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy