SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे तेभ्यः-उत्तरेणं असंखेज्जगुणा' उत्तरेण-उत्तरस्यां दिशि वैमानिका देवाः असंख्येयगुणा मवन्ति, तत्र पुष्पावकीर्णक विमानानां बाहल्यात् असंख्येययोजनविस्ताराच्चेत्याशयः, तेभ्योऽपि 'दाहिणेणं विसेसाहिया' दाक्षिणेन-दक्षिणस्यां दिशि विशेषाधिका वैमानिकदेवाः भवन्ति, तत्र कृष्णपाक्षिकाणां बाहुल्येन गमनात् , ___ अथ दिगनुपातेन ईशानवैमानिकदेवानामल्पबहुत्वं प्ररूपयति-दिसाणुवाएणं सव्वत्थोवा देवा ईसाणे कप्पे पुरच्छिमपच्चत्थिमेणं' दिगनुपातेन-दिगपेक्षया सर्वस्तोकाः-सर्वेभ्योऽल्पाः वैमानिका देवा ईशाने कल्पे पौस्त्यपश्चिमेन -पूर्वस्यां पश्चिमायाश्च भवन्ति, तेभ्यः-'उत्तरेणं असंखेज्जगुणा' उत्तरेण-उत्तरस्यां दिशि ईशाने कल्पे वैमानिका देवा असंख्येयगुणा भवन्ति, प्रागुक्तयुक्तेः तेभ्योऽपि-'दाहिणेणं विसेसाहिया' दक्षिणेन-दक्षिणस्यां दिशि ईशाने कल्पे वैमानिक देवा विशेषाधिका भवन्ति, तत्र कृष्णपाक्षिकानां प्राचुर्येण गमनात् , ___ अय दिगनुपातेन सनत्कुमारकल्प वैमानिकदेवानामल्पबहुत्वमाह-'दिसाणुवाएणं सव्वत्थोवा देवा सणंकुमारे कल्पे पुरच्छिमपच्चत्थिमेणं' दिगनुपातेन -दिगनुसरणेन, सर्वस्तोकाः-सर्वेभ्योऽल्पाः वैमानिका देवाः सनत्कुमारे कल्पे पौरस्त्यपश्चिमेन-पूर्वस्यां पश्चिमायाश्च दिशि भवन्ति, तेभ्यः-'उत्तरेणं असंखेजगुणा' उत्तरेण-उत्तरस्यां दिशि सनत्कुमारवैमानिकदेवा असंख्येयगुणा अधिकता से गमन होता है। ईशानकल्प के वैमानिक देवों का अल्पबहुत्व-दिशाओं की अपेक्षा सबसे कम देव ईशानकल्प में पूर्व और पश्चिम दिशा में हैं, उत्तर में उनसे असंख्यात गुणित है, इसका कारण पहले बतलाया है वही समझना चाहिए । दक्षिण में उनसे भी विशषाधिक हैं, क्यों कि वहां कृष्णपाक्षिकों का प्रचुरता से गमन होता है। सनत्कुमार कल्प के देवों का अल्पबहुत्व-सब से कम देव सनत्कुमार कल्प में पूर्व और पश्चिम दिशा में हैं, उत्तर में उनसे असंख्यात વાળ છે. દક્ષિણમાં તેમનાથી પણ વિશેષાધિક છે. કેમકે દક્ષિણ દિશામાં કૃષ્ણ પાક્ષિકોનું અધિકતાથી ગમન થાય છે. ઇશાન કલ્પના વૈમાનિક દેવેનું અલ્પ-બહત્વ–દિશાઓની અપેક્ષાએ બધાથી ઓછા દેવ ઈશાન ક૫માં પૂર્વ અને પશ્ચિમ દિશામાં છે, ઉત્તરમાં એનાથી અસંખ્યાત ગુણિત છે, તેનું કારણ પહેલાં જે બતાવ્યું છે તે જ સમજવું જોઈએ. દક્ષિણમાં તેમનાથી પણ વિશેષાધિક છે કેમકે ત્યાં કૃષ્ણપાક્ષિકેની પ્રચુરતાથી ગમન થાય છે. સનકુમાર કલપના દેવેનું અ૮૫ બહત્વ–બધાથી ઓછા દેવ સનકુમાર કપમાં પૂર્વ અને પશ્ચિમ દિશામાં છે, ઉત્તરમાં તેમનાથી અસંખ્યાત ગણું શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy