SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ३ सू.२ विशेषतो जोवानामल्पबहुत्वम् 'दाहिणेणं असंखेजगुणा' दक्षिणेन-दक्षिणस्यां दिशि महाशुक्र वैमानिक देवा असंख्येयगुणा भवन्ति, बहूनां कृष्णपाक्षिकाणां तत्र समुत्पादात् , ___ अथ दिगनुपातेन सहस्रार वैमानिकदेवानामल्पबहुत्वं प्ररूपयति-'दिसागुवाएणं सव्वत्थोवा देवा सहस्सारे कप्पे पुरथिमपच्चत्थिम उत्तरेणं' दिगनुपातेन-दिगपेक्षया सर्वस्तीकाः-सर्वेभ्योऽल्पाः वैमानिकदेवाः सहस्रारे कल्पे पौरस्त्यपश्चिमोत्तरेण-पूर्वस्यां पश्चिमायाम् उत्तरस्याश्च दिशि भवन्ति, तेभ्यो'दाहिणेणं असंखेज्जगुणा' दक्षिणेन-दक्षिणस्यां दिशि सहस्रारवैमानिकदेवा असंख्येयगुणा भवन्ति, प्रगुक्तयुक्तेः, अथ आनतप्राणतादिपु बहुतुल्यत्वमतिदिशमाह-'तेणं परं बहुसमोववनगा समणाउसो!' तेन परम् तदन्तरम् -सहस्रारपर्यन्तानन्तरि मित्यर्थः, भो श्रमण ! आयुष्मन् ! बहुसमोपपनका अवसेयाः, तथा चानतादिषु मनुष्याणामेवोत्पादेन प्रतिकल्पं प्रतिवेयकं प्रत्यनुत्तरविमानं चतसृषु अपि दिक्षु प्रायो बहुतुल्या एव विज्ञेयाः, कृष्णपाक्षिक उत्पन्न होते हैं । सहस्रार कल्प के देवों का अल्पबहुत्व-सहस्रार कल्प में पूर्व, पश्चिम और उत्तर दिशा में सब से कम देव हैं तथा दक्षिण में उनसे असंख्यातगुणित अधिक हैं । इसका कारण भी पूर्वोक्त ही समझना चाहिए। आनत प्राणत आदि कल्पों में देवों का अल्पबहुत्व-हे आयुष्मन् श्रमण ! सहस्रार कल्प के बाद ऊपर के कल्पों के तथा ग्रैवेयक एवं अनुत्तर विमानों के देव चारों दिशाओं में समान-बराबर हैं, क्योंकि वहां मनुष्यों की ही उत्पत्ति होती है। सिद्धों का अल्पबहुत्व-दिशाओं की अपेक्षा से सब से कम सिद्ध दक्षिण और उत्तर दिशा में हैं। इसका कारण यह है कि सिद्धि સહસ્ત્રાર કપના દેવેનું અ૫ બહુ–સહસાર ક૯પમાં પૂર્વ પશ્ચિમ અને ઉત્તર દિશામાં બધાથી ઓછા દેવ છે તથા દક્ષિણમાં તેમનાથી અસંખ્યાત ગુણિત અધિક છે. એનું કારણ પણ પૂર્વોક્ત સમજવું જોઈએ. આન–પ્રાણત આદિ કપમાં દેવનું અ૫ બહ–હે આયુમન ! શ્રમણ ! સહસ્ત્રાર ક૯પ પછી ઊપરના કપના તથા પ્રવેયક તેમજ અનર વિમાનોના દેવ ચારે દિશાઓમાં સમાન–બરાબર છે, કેમકે ત્યાં મનુષ્યનીજ ઉત્પત્તિ થાય છે. સિદ્ધોનું અલ્પબહ-દિશાઓની અપેક્ષાએ બધાથી ઓછા સિદ્ધ દક્ષિણ અને ઉત્તર દિશામાં છે. તેનું કારણ એ છે કે સિદ્ધિ મનુષ્યને જ પ્રાપ્ત થાય શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy