SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ ५६० प्रज्ञापनासूत्रे यिकापेक्षया स्यात्-कदाचित् हीनो भवति, स्यात्-कदाचित् तुल्यो भवति, स्यात्-कादाचित् अभ्यधिको भवति, तदेव हीनाधिकत्वं विशदयितुमाह___ 'जइ हीणे अणंतभागहीणे वा तत्र यदा एको नैरयिकः कृष्णवर्णपर्यवैः अन्य नैरयिकापेक्षया हीनो विवक्षितो भवति तदा स तदपेक्षयाऽनन्तभागहीनो वा भवति, 'असंखेजभागहीणे वा' असंख्येयभागहीनो वा भवति, 'संखेज्जगुणहीणे वा' संख्येयगुणहीनो वा भवति 'असंखेज्जगुणहीणे वा' असंख्येयगुणहीनो वा भवति, 'अणंतगुणहीणे वा' अनन्तगुणहीनो वा भवति, 'अह अब्भहिए, अणंतभागमभहिए वा' अथैको नैरयिकः अन्य नैरयिकापेक्षया कृष्णवर्ण पर्यवैरभ्यधिको यदि विवक्षितस्तदा स तदपेक्षया अनन्तभागाभ्यधिको वा भवति, 'असंखेज्जभागमभहिए वा' असंख्येयभागाभ्यधिको वा भवति 'संखेज्जभागमब्भहिए वा' संख्येयभागाभ्यधिको वा भवति 'संखेज्जगुणमब्भहिए वा' संख्येयगुणाभ्यधिको वा भवति 'असंखेज्जगुणमब्भहिए वा' असंख्येयगुणाभ्यधिको वा भवति, 'अणंतगुणमब्भहिए वा' अनन्तगुणाभ्यधिको वा भवति, एत्र भावापेक्षया हीनत्वाभ्यधिकत्व प्ररूपणे हानौ वृद्धौ च प्रत्येकं षट् स्थानपतितत्वं भवति, दूसरे नारक से हीन होता है, कोई किसी से तुल्य होता है और कोई किसी से अधिक होता है । इस कथन का स्पष्टीकरण करते हैंयदि एक नारक दूसरे नारक से कृष्णवर्ण के पर्यायों से हीन होता है तो अनन्तभाग हीन होता है, असंख्यातभाग हीन होता है, संख्यातभाग हीन होता है, संख्यातगुण हीन होता है, असंख्यातगुण हीन होता है या अनन्तगुण हीन होता है। अगर अधिक होता है तो अनन्तभाग अधिक होता है, असंख्यातभाग अधिक होता है, संख्यातभाग अधिक होता है, संख्यातगुण अधिक होता है, असंख्यातगुण अधिक होता है या अनन्तगुण अधिक होता है यह षट् स्थानपतित हीनता और अधिकता है । इस षट् स्थानपतित हीनाઅપેક્ષાએ એક નારક બીજા નારકથી હીન હોય છે કે ઈ મેઈનાથી તુલ્ય હેય છે અને કોઈ કેઈનાથી અધિક હોય છે. એ કથનનું સ્પષ્ટીકરણ કરે છે જે એક નારક બીજા નારકથી કૃષ્ણ વર્ણના પર્યાયથી હીન હોય છે તે અનંત ભાગ હીન હોય છે. અસંખ્યાત ભાગહીન હોય છે. સંખ્યાત ભાગ હીન હોય છે. સંખ્યાત ગુણ હીન હોય છે, અસંખ્યાત ગુણ હીન હોય છે અગર અનન્તગુણ હીન હોય છે. અગર અધિક હોય તે અનન્ત ભાગ અધિક હોય છે. અસંખ્યાત ભાગ અધિક હોય છે, સંખ્યાતગુણ અધિક હોય છે, અસંખ્યાત ગુણ અધિક હેાય છે અગર અનન્ત ગુણ અધિક હોય છે. આ છ સ્થાન પતિત હીનતા શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy