SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ५ सू.२ नैरयिकादीनां पर्यायनिरूपणम् क्षितस्तदा असंख्येयभागहीनो वा, संख्येयभागहीनो वा भवति, एवं 'संखिज्जगुणहीणे वा असंखिज्जगुणहीणे वा' संख्येयगुणहीनो वा असंख्येयगुणहीनो वा भवति, 'अह अब्भहिए असंखिज्जभागममहिए वा, संखिज्जभागमभहिए वा' अथाभ्यधिको यदा एको नैरयिकोऽपरनैरयिकापेक्षया विवक्षितस्तदा स असंख्येयभागाभ्यधिको वा, संख्येयभागाभ्यधिको वा भवति, 'संखिज्जगुणमब्भहिए वा, असंखिज्जगुणमब्भहिए वा' संख्ये यगुणाभ्यधिको वा भवति, असंख्येयगुणाभ्यधिको वा भवति, ___ अत्रेदं बोध्यम्-एको नैरयिकस्त्रयस्त्रिंशत् सागरोपमस्थितिकः, अन्यस्तु समयादि न्यूनत्रयस्त्रिंशत् सागरोपमस्थितिको वर्तते, तत्र समयादिन्यून त्रयस्त्रिंशत् सागरोपमप्रमाणस्थितिको नैरयिकः परिपूर्णत्रयस्त्रिंशत् सागरोपमरिथतिक नैरयिकापेक्षयाऽसंख्येयभागहीनो भवति, परिपूर्णत्रयस्त्रिंशत् सागरोपमस्थितिकस्तुतदपेक्षयाऽसंख्येयभागाभ्यधिको भवति, समयादीनां सागरोपमापेक्षयाऽसंख्येयभागमात्रत्वात्, एवमेव एको नैरयिकस्त्रयस्त्रिंशत् सागरोपमस्थितिकः अपरस्तु संख्यातगुण हीन या असंख्यातगुण हीन होता है । अगर अधिक हो तो एक नारक दूसरे नारक से असंख्यातभाग अधिक स्थिति वाला, संख्यातभाग अधिक स्थिति वाला, असंख्यातगुण अधिक स्थिति वाला या संख्यातगुण अधित स्थिति वाला होता है। उदाहरणार्थएक नारक तेतीस सागरोपम स्थिति वाला है, और दूसरा एक-दो समय कम तेतीस सागरोपम की स्थितिवाला है, तो एक-दो समय कम तेतीस सागरोपम की स्थिति वाला पूर्ण तेतीस सागरोपम स्थिति वाले से असंख्यातभाग हीन हुआ और तेतीस सागरोपम की स्थिति वाला उससे असंख्यातभाग अधिक स्थिति वाला हुआ, क्योंकि एक-दो समय, सागरोपम के असंख्यातवें भाग मात्र हैं। इसी प्रकार અથવા સંખ્યાત ગુણહીન અગર અસંખ્યાત ગુણ હીન હોય છે. અગર અધિક હાયતે એક નારક બીજા નારથી અસંખ્યાત ભાગ અધિક સ્થિતિવાળા. સંખ્યાત ભાગ અધિક સ્થિતિવાળા, અસંખ્યાત ગુણ અધિક સ્થિતિવાળા. અગર સંખ્યાત ગુણ અધિક સ્થિતિવાળા હોય છે. ઉદાહરણ તરીકે–એક નારક તેત્રીસ સાગરોપમની સ્થિતિવાળે છે. બીજો એક—બો સમય ઓછા તેત્રીસ સાગરોપસની સ્થિતિવાળે છે, બે સમય ઓછા તેત્રીસ સાગરોપમની સ્થિતિવાળ પૂર્ણ તેત્રીસ સાગરેપમ સ્થિતિવાળાથી અસંખ્યાતભાગ હીન થયા અને તેત્રીસ સાગરોપમની સ્થિતિ વાળે તેનાથી અસંખ્યાત ભાગ અધિક સ્થિતિવાળો થયો કેમકે એક-બે સમય, સાગરોપમને અસંખ્યાત ભાગ માત્ર છે. એ પ્રકારે એક શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy