SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे क्षया परिपूर्णपञ्चधनुःशतप्रमाणः संख्येयगुणाभ्यधिको भवति, एवमेव एको नैरयिकोऽपर्याप्तावस्थायामङ्गुलस्यासंख्येयभागावगाहे वर्तते अपरस्तु उच्चस्त्वेन पञ्चधनु शतप्रमाणोऽगुलासंख्येयभागश्वासंख्येयेन गुणितः सन् पञ्चधनु शत प्रमाणो भवति, तस्मात् अपर्याप्तावस्थायामुङ्गलासंख्येयभागप्रमाणेऽवगाहे वर्तमानः परिपूर्णपश्चधनुःशत प्रमाणापेक्षया असंख्येयगुणहीनो भवति पञ्चधनु शतप्रमाणस्तु तदपेक्षयाऽसंख्येयगुणाभ्यधिको भवति 'ठिईए सिय हीणे सिय तुल्ले सिय अब्भहिए' स्थित्या-स्थित्यपेक्षया नैरयिको नैरयिकस्य स्यात् कदाचित्-अनेकान्तेन हीनो भवति, स्यात् कदाचित् तुल्यो भवति, स्यात्-कदाचित्-अभ्यधिको भवति, तथा च यथाऽवगाहनया हानौ वृद्धौ च चतुःस्थानपतितः प्रतिपादिस्तथा स्थित्यापि प्रतिपादनीयः, तदेव विशदयन्नाह-'जइ होणे असंखिज्जइभागहीणे वा, संखिज्जइभागहोणे वा' यदा स्थित्यपेक्षया एको नैरयिकोऽन्य नैरयिकापेक्षया होनो विवसौ धनुष की अवगाहना वाला अंगुल का असंख्यातवां भाग असंख्यात से गुणित होकर पांच सौ धनुष बनता है । अतएव अपर्याप्त अवस्था में अंगुल के असंख्यातवें भाग अवगाहना में वर्तमान नारक परिपूर्ण पांच सौ धनुष की अवगाहना वाले नारक से असंख्यातगुण हीन होता है और पांच सौ धनुष की अवगाहना वाला उससे असंख्यातगुणा अधिक होता है। स्थिति की अपेक्षा से भी कोई नारक किसी नारक से कदाचित् हीन, कदाचित तुल्य और कदाचित् अधिक होता है । जैसे अवगाहना की अपेक्षा चतुःस्थानपतित (चउठाणवडिया) हीनाधिकता का प्रतिपादन किया गया है, उसी प्रकार स्थिति की अपेक्षा से भी समझ लेना चाहिए । स्पष्टीकरण करते हुए शास्त्रकार कहते हैं-यदि हीन है तो असंख्यातभाग हीन या संख्यातभाग हीन होता है अथवा ગાહનાવાળો છે, અંગુલને અસંખ્યાતમે ભાગ અસંખ્યાતથી ગુણિત થઈને પાંચસો ધનુષ બને છે. તેથી જ અપર્યાપ્ત અવસ્થામાં અંગુલના અસંખ્યાતમા ભાગની અવગાહનામાં વર્તમાન નારક પરિપૂર્ણ પાંચસે ધનુષની અવગાહનાવાળા તેમનાથી અસંખ્યાતગણું અધિક હોય છે. સ્થિતિની અપેક્ષાએ પણ કેઈ નારક કેઈ નારકથી કદાચિત્ હીન કદાચિત્ તુલ્ય અને કદાચિત્ અધિક હોય છે. જેમ અવગાહનાની અપેક્ષાએ ચતુસ્થાન પતિત. (चउठाणवडिए) डीन मथितानु प्रतिपान ४२वामां मावेश छ. से अरे સ્થિતિની અપેક્ષાએ પણ સમજી લેવું જોઈએ. સ્પષ્ટીકરણ કરતા શાસ્ત્રકારો કહે છે જે હીન હેતે અસંખ્યાત ભાગ અગર સંખ્યાત ભાગ હીન હોય છે શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy