SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ५ सू.२ नैरयिकादीनां पर्यायनिरूपणम् ५५५ प्रमाणतया अङ्गुला संख्येयभागस्य च पञ्चधनुःशतासंख्येयभागवृत्तित्वेन एकोनैरयिकोला संख्येय भागहीन पञ्चधनुः शतप्रमाणः परिपूर्णपञ्चधनुः शतप्रमाणा परनैरयिकापेक्षयाऽसंख्येयभागहीनो भवति, अन्यस्तु नैरयिकः पूर्व नैरयिकापेक्षयाऽसंख्येयभाभ्यधिको भवति, एवमेव एको नैरयिक उच्चैस्त्वेन पञ्चधनुः शतप्रमाणः, अन्यस्तु नैरयिक उच्चैस्त्वेन द्वित्रिधनुर्च्छन पञ्चधनुः शतप्रमाणस्ते च द्वे त्रीणि वा धनूंषि पञ्चानां धनुःशतानां संख्येयभागे वर्तन्ते तस्मात् एको नैरयिकोऽन्यस्य परिपूर्ण पञ्चधनुः शतप्रमाणस्य नैरयिकस्यापेक्षया संख्येयभागहीनो भवति, अन्यस्तु परिपूर्णपञ्चधनुः शतप्रमाणः पूर्वापेक्षया संख्येयभागाभ्यधिको भवति, तथैव एको नैरयिक उच्चैस्त्वेन पञ्चविंशत्यधिकधनुः शतप्रमाणः, अन्यस्तु परिपूर्णपञ्चधनुःशत प्रमाणः, पञ्चविंशत्यधिकञ्च धनुःशतं चतुर्भिर्गुणितं पञ्चधनुःशतानि भवन्ति, तस्मात् पञ्चविंशत्यधिकधनुः शतप्रमाणोच्चैस्त्वोऽपि अन्यस्य परिपूर्णपञ्चधनुःशत प्रमाणस्यापेक्षया संख्येयगुणहीनो भवति, अन्यस्तु तदपे - भाग है, अतएव दूसरा नारक पहले से असंख्यात भाग हीन हुआ और पहला पांच सौ धनुष की अवगाहना वाला दूसरे की अपेक्षा संख्यात भाग अधिक अवगाहना वाला हुआ । इसी प्रकार कोई नारक एक सौ पच्चीस धनुष की अवगाहना वाला है और दूसरा पूर्ण पांच सौ धनुष की अवगाहना वाला यहां एक सौ पच्चीस धनुष के चौगुने पांच सौ धनुष होते हैं, अतएव एक सौ पच्चीस धनुष के अवगाहना वाला पांच सौ धनुष की अवगाहना वाले से संख्यातगुण हीन हुआ और पांच सौ धनुष की अवगाहना बाला एक सौ पच्चीस धनुष की अवगाहना वाले से संख्यातगुण अधिक हुआ । इसी प्रकार कोई नारक अपर्याप्त अवस्था में अंगुल के असंख्यातवें भाग की अवगाहना वाला है और दूसरा कोई पांच ખીજો નારક પહેલાથી સંખ્યાત ભાગ હીન અને પહેલા પાંચસે ધનુષની અવગાહનાવાળા ખીજાની અપેક્ષાએ સ ંખ્યાત ભાગ અધિક અવગાહના વાળા થયા. એજ રીતે કાઇ નારક એકસેા પચ્ચીસ ધનુષની અવગાહના વાળા છે અને ખીજો પૂર્ણ પાંચસેની અવગાહના વાળા. અહીં એકસેસ પચ્ચીસ ધનુષને ચારે ગુણતા પાંચસો થાય છે, તેથીજ એકસે પચીસ ધનુષની અવગાહનાવાળા પાંચસા ધનુષની અવગાહનાવાળાથી સખ્યાત ગુણહીન થયા અને પાંચસે ધનુષની અવગાહનાવાળા એક સેા પચીસ ધનુષની અવગાહના વાળાથી સંખ્યાતગુણુ અધિક થયા. એજ પ્રકારે કાઇ નારક અપર્યાપ્ત અવસ્થામાં અંગુલના અસખ્યાતમા ભાગની અવગાહના વાળા છે અને ખીજે કાઇ પાંચસો ધનુષની અવ શ્રી પ્રજ્ઞાપના સૂત્ર :૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy