SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ ५४४ प्रज्ञापनास्त्रे प्रत्येकमनन्तत्वेन पर्यायवतामनन्तत्वेन जीवपर्यायाणामनन्तत्वं भवतीत्यभिप्रायेण भगवान् उत्तरयति-'गोयमा !' हे गौतम ! 'असंखिज्जा नेरइया' असंख्येया नैरयिका भवन्ति, 'असंखिज्जा असुरकुमारा' असंख्येया असुरकुमारा भवन्ति, 'असंखेज्जा नागकुमारा' असंख्येया नागकुमारा भवन्ति, 'असंखिज्जा सुवण्ण कुमारा' असंख्येयाः सुवर्णकुमारा भवन्ति, 'असंखिज्जा विज्जुकुमारा' असंख्येयाः विद्युत्कुमारा भवन्ति, 'असंखेज्जा आणि कुमारा' असंख्येया अग्निकुमारा भवन्ति, 'असंखिज्जा दीवकुमारा' असंख्येया द्वीपकुमारा भवन्ति, 'असंखिज्जा उदहि कुमारा' असंख्येया उदधिकुमारा भवन्ति, 'असंखिज्जा दिसीकुमारा' असंख्येयाः दिक्कुमारा भवन्ति, 'असंखिज्जा वाउकुमारा' असंख्येयाः वायुकुमारा ! भवन्ति 'असंखिजा थणियकुमारा' असंख्येयाः स्तनितकुमारा भवन्ति, 'असंखेजा पुढविकाइया' असंख्येयाः पृथिवीकायिका भवन्ति, 'असंखिज्जा आउकाइया' असंख्येया अप्कायिका भवन्ति, 'असंखिज्जा तेउकाइया' असंख्येयास्तेजः कायिका भवन्ति, 'असंखेजा वाउकाइया' असंख्येया वायुकायिका भवन्ति, 'अणंता वणप्फइकाइया' अनन्ताः वनस्पतिकायिका भवन्ति, मनुष्य भी असंख्यात हैं, वनस्पतिकायिक और सिद्ध जीव अनन्तअनन्त हैं । इस प्रकार जब पर्याय वाले अनन्त हैं तो पर्याय भी अनन्त ही हैं, इस अभिप्राय से भगवान् उत्तर देते हैं-हे गौतम ! नारक असंख्यात हैं, असुरकुमार असंख्यात हैं, नागकुमार असं. ख्यात हैं, सुवर्णकुमार असंख्यात हैं, विद्युत्कुमार असंख्यात हैं, अग्निकुमार असंख्यात हैं, दीपकुमार असंख्यात हैं, उदधिकुमार असंख्यात हैं, दिशाकुमार असंख्यात हैं, वायुकुमार असंख्यात हैं, स्तनितकुमार असंख्यात हैं, पृथ्वीकायिक असंख्यात हैं, अप्कायिक असंख्यात हैं, तेजस्कायिक असंख्यात हैं, वायुकायिक असंख्यात हैं, वनस्पतिकायिक अनन्त हैं, द्वीन्द्रिय असंख्यात हैं, त्रीन्द्रिय असंસ્પતિકાયિક, અને સિદ્ધ જીવ અનન્ત-અનન્ત છે. એ રીતે જ્યારે પર્યાયવાળા અનન્ત છે તે પર્યાય પણ અનન્તજ છે. આ અભિપ્રાયથી શ્રી ભગવાન ઉત્તર આપે છે–હે ગૌતમ ! નારક અસંસંખ્યાત છે, અસુરકુમાર અસંખ્યાત છે, નાગકુમાર અસંખ્યાત છે, સુવર્ણ કુમાર અસંખ્યાત છે, વિદુકુમાર અસંખ્યાત છે. અગ્નિકુમાર અસંખ્યાત છે દ્વીપકુમાર અસંખ્યાત છે; ઉદધિકુમાર અસંખ્યાત છે. દિશાકુમાર અસંખ્યાત વાયુકુમાર અસંખ્યાત હોય છે. સ્વનિતકુમાર અસંખ્યાત હોય છે, પૃથ્વીકાયિક અસંખ્યાત છે, અષ્ઠાયિક અસંખ્યાત છે. વનસ્પતિકાયિક અનન્ત છે. દ્વીન્દ્રિય શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy