SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ५ स्.०१ पर्यायमेदनिरूपणम् पर्यवाः प्रज्ञप्ताः, 'तं जहा-जीवपज्जवाय, अजीवपज्जवाय' जीवपर्यवाश्च, अजीवपर्यवाश्च, तत्र पर्यवा:-पर्यायाः गुणाः विशेषाः धर्माः इत्येते सामानार्थाः अबसेयाः औदयिकादि भावानाञ्च जीवाश्रयतया प्रसिद्धत्वेऽपि पुद्गलवृत्तित्वेनापि उपलब्धेः जीवाजीवभेदेनौदयिकादि भावस्य द्वैविध्यात् प्रकृते न तन्निर्वचनविरोधः कश्चित् संभवति, अथ पर्यायपरिणामावगमाय गौतमः पृच्छति-'जीव पज्जवा णं कि संखेज्जा, असंखेजा, अणंता ?' हे भदन्त ! जीवपर्यवाः खलु किं संख्येया भवन्ति ? किं वा असंख्यया भवन्ति ? किं वा अनन्ता भवन्ति ? भगवान् उत्तरयति-'गोयमा !' हे गौतम ! 'नो संखेज्जा, नो असंखेज्जा अणंता' जीवपर्यायाः नो संख्यया भवन्ति, नो वा असंख्येया भवन्ति, अपि तु अनन्ता भवन्ति, गोतमस्तत्र कारणं पृच्छति-'से केणटेणं भंते ! एवं वुच्चइ-जीव पज्जवा नो संखेज्जा, नो असंखेज्जा, अणंता ?' हे भदन्त ! अथ केनार्थेन-कथं तावत्-एवमुच्यते-जीवपर्यवाः नो संख्येयाः, नो वा असंख्येयाः, किन्तु अनन्ता भवन्तीति ? वनस्पतिसिद्धवजितानां सर्वेषां नैरयिकादीनां प्रत्येकमसंख्येयतया, संमूच्छिममनुष्यापेक्षया च मनुष्याणामसंख्येयत्वेन वनस्पतीनां सिद्धानाचविशेष, धर्म, ये प्रायः समानार्थक शब्द हैं। पर्यायों का परिमाण जानने के लिए गौतम प्रश्न करते हैं-हे भगवन् ! जीव के पर्याय क्या संख्यात हैं या असंख्यात हैं अथवा अनन्त हैं ? भगवान् उत्तर देते हैं-गौतम ! जीवपर्याय न तो संख्यात हैं, न असंख्यात हैं, किन्तु अनन्त हैं। श्री गौतम इसका कारण पूछते हैं-हे भगवन् ! किस हेतु से ऐसा कहा है कि जीव के पर्याय संख्यात नहीं, असंख्यात नहीं, किन्तु अनन्त हैं ? वनस्पतिकायिकों और सिद्धों को छोड कर नैरयिक आदि सभी असंख्यात-असंख्यात हैं, संमूच्छिम मनुष्यों की अपेक्षा પર્યાય, ગુણ, વિશેષ, ધર્મ એ ઘણેભાગે સમાનાર્થક શબ્દ છે. પર્યાના પરિમાણ જાણવા માટે શ્રીગૌતમસ્વામી પ્રશ્ન કરે છે હે ભગવન ! જીવના પર્યાય શું સંખ્યાત છે અગર તે અસંખ્યાત છે? અથવા અનન્ત છે? શ્રી ભગવાન ઉત્તર આપે છે-હે ગૌતમ! જીવ પર્યાય ન તે સંખ્યાત છે, ન અસંખ્યાત છે, કિન્તુ અનન્ત છે. શ્રી ગૌતમસ્વામી એનું કારણ પૂછે છે- હે ભગવદ્ ! કયા હેતુથી એવું કહ્યું છે કે જીવના પર્યાય સંખ્યાત નહિ, અસંખ્યાત નહિ કિન્ત અનન્ત છે? વનસ્પતિ કાયિક અને સિદ્ધોને છેડીને નરયિક આદિ બધા અસંખ્યાત–અસંખ્યાત છે, સંમૂઈિમ મનુષ્યની અપેક્ષાએ મનુષ્ય પણ અસંખ્યાત છે, વન શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy