________________
प्रमेयबोधिनी टीका पद ५ स.०१ पर्यायमेदनिरूपणम् असंखेज्जा बेइंदिया' असंख्येयाः द्वीन्द्रिया भवन्तिअसंखेजतेइंदिया' असंख्येया स्त्रीन्द्रिया भवन्ति, 'असंखेजा चउरिदिया' असंख्येयाश्चतुरिन्द्रिया भवन्ति 'असंखेजा पंचिंदियतिरिक्खजोणिया' असंख्येयाः पञ्चेन्द्रियतिर्यग्योनिका भवन्ति, 'असंखेज्जा मणुस्सा' असंख्येया मनुष्याः संमूच्छिमा भवन्ति, असंखेज्जा वाणमंतरा' असंख्येया वानव्यन्तरा भवन्ति, 'असंखेजा जोइसिया' "असंख्येया ज्योतिष्का भवन्ति 'असंखेज्जा वेमाणिया' असंख्येया वैमानिका भवन्ति, 'अणंता सिद्धा' अनन्ताः सिद्धा भवन्ति, 'से एएणटेणं गोयमा ! एवं वुच्चई' हे गौतम ! तत्-अथ, एतेनार्थेन उपयुक्तार्थेन, एवम्-उच्यते-'तेणं नो संखिज्जा, नो असंखिज्जा, अगंता' ते खलु जीवपर्यवाः नो संख्यया भवन्ति, नो वा असं. ख्येया भवन्ति, किन्तु अनन्ता भवन्ति, ॥ सू०१॥
नैरयिकादिपर्यायवक्तव्यता मूलम्-नेरइयाणं भंते! केवइया पज्जवा पण्णत्ता ? गोयमा! अणंता पज्जवा पण्णत्ता, से केणट्रेणं भंते ! एवं वुच्चइ-नेरइयाणं अणंता पज्जवा पण्णत्ता ? गोयमा! नेरइए नेरइयस्स दव्वट्टयाए तुल्ले पएसट्टयाए तुल्ले, ओगाहणटुयाए सिय हीणे सिय तुल्ले सिय अहिए, जइ हीणे असंखिज्जइभागहीणे वा, संखिज्जइभागहीणे वा, संखिज्जगुणहीणे वा, असंखिज्जगुणहीणे वा, अह अब्भहिए असंखिज्जइभागमभहिए वा, संखिज्जइभागमब्भहिए वा, संखिज्जगुणमब्भहिए वा, ख्यात हैं, चतुरिन्द्रिय असंख्यात हैं, पंचेन्द्रिय तियच असंख्यात हैं, मनुष्य असंख्यात हैं, वानव्यन्तर असंख्यात हैं, ज्योतिष्क असंख्यात हैं, वैमानिक असंख्यात हैं और सिद्ध अनन्त हैं । इस हेतु से गौतम ! ऐसा कहा जाता है कि जीव के पर्याय संख्यात नहीं हैं, असंख्यात भी नहीं हैं किन्तु अनन्त हैं ॥१॥ અસંખ્યાત છે; ત્રીન્દ્રિય અસંખ્યાત છે, ચતુરિન્દ્રિય અસંખ્યાત છે. પંચેન્દ્રિય તિર્યંચ અસંખ્યાત છે. મનુષ્ય અસંખ્યાત છે વનવ્યન્તર અસંખ્યાત છે; તિષ્કદેવ અસંખ્યાત છે. વૈમાનિક અસંખ્યાત છે અને સિદ્ધ અનન્ત છે.
આ હેતુથી હે ગૌતમ ! એવું કહેવાય છે કે જીવના પર્યાય સંખ્યાત નથી અસંખ્યાત પણ નથી કિન્તુ અનન્ત છે. તે ૧
प्र. ६९
શ્રી પ્રજ્ઞાપના સૂત્ર : ૨