SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ३ सू.२ विशेषतो जोवानामल्पबहुत्वम् Hetariat देवा असंख्येयगुणा भवन्ति तत्र निकाये निकाये चतुर्णां भवनशतसहस्राणामतिरेकात् बहूनां कृष्णपाक्षिकानां तत्रोत्पादाच्च भवनानामतीय बाहुल्येन असंख्येयगुणा भवनवासिन इत्याशयः, अथ दिगनुपातेन वानव्यन्तराणामल्पबहुत्वमाह - 'दिसाणुवाएणं सव्वत्थोवा वाणमंतरा देवा पुरच्छिमेणं' दिगनुपातेन-दिगनुसरणेन सर्वस्तोका :- सर्वे - भ्योऽल्पाः वानव्यन्तरा देवाः पौरस्त्येन पूर्वस्यां दिशि भवन्ति, सुषिरस्थाने एव वानव्यन्तराणां संचारेण धनस्थाने तेषाँ संचाराभावेन पूर्वस्यां दिशि घनस्थानत्वेन संचाराभावात् स्तोका एव वानव्यन्तरा भवन्ति इत्याशयः, तेभ्यः 'पच्चत्थिमेणं विसेसाहिया' पश्चिमेन पश्चिमायां दिशि, वानव्यन्तरा विशेषाधिका भवन्ति, तत्राधोलौकिक नामेषु रन्ध्रसंमवात्, तेभ्यः 'उत्तरेण विसेसाहिया' उत्तरेण- उत्तरस्यां दिशि बानव्यन्तरा देवा विशेषाधिका भवन्ति तत्र तेषां स्वस्थानतया नगरावासबाहुल्य सद्भावात्, तेभ्योऽपि 'दाहि हैं, क्योंकि यहां प्रत्येक निकाय के चार-चार लाख भवन अधिक हैं और बहुत-से कृष्णपाक्षिक इसी दिशा में उत्पन्न होते हैं, अतएव वे असंख्यातगुणा अधिक हैं। दिशा की अपेक्षा चानव्यन्तरों का अल्पबहुत्य - दिशा की दृष्टि से विचार किया जाय तो सब से कम वानव्यन्तर देव पूर्व दिशा में हैं, क्योंकि पोले स्थानों में ही वानव्यन्तरो का संचार होता है, ठोस जगह में नहीं और पूर्व में ठोस स्थान अधिक हैं । इस कारण वहां वानव्यन्तर थोडे ही होते हैं । पूर्व की अपेक्षा पश्चिम दिशा में विशेपाधिक हैं, क्योंकि वहां अधोलौकिक ग्रामों में रन्ध्र हैं। पश्चिम की अपेक्षा उत्तर दिशा में विशेषाधिक हैं, क्योंकि वहां उनके स्वस्थान होने से नगरावासों की बहुलता है। उत्तर की अपेक्षा दक्षिण में विशेपाधिक हैं, क्योंकि दक्षिण दिशा में उनके नगरावास अत्यधिक हैं । ચાર લાખ ભવન અધિક છે અને ઘણા કૃષ્ણે પાક્ષિક આ દિશામાં ઉત્પન્ન થાય છે, તેથી જ તેએ અસંખ્યાત ગુણા અધિક છે. દિશાઓની અપેક્ષાએ વાનભ્યન્તરાનું અલ્પ બહુત્વ-દિશાની દૃષ્ટિથી વિચાર કરાયતા બધાંથી ઓછા વાનભ્યન્તર દેવ પૂર્વી દિશામાં છે. કેમકે પેલા સ્થાનામાં જ વાનવ્યતાના સંચાર થાય છે. ઘન જગ્યામાં (નક્કર જગ્યા) નથી થતા અને પૂર્વીમા નક્કર સ્થાન અધિક છે એ કારણે ત્યાં વાનન્યન્તર થાડા જ હેાય છે. પૂર્વની અપેક્ષાએ પશ્ચિમ દિશામાં વિશેષાધિક છે, કેમકે ત્યાં અધેલૌકિક ગામેામાં રન્ત્ર છે. પશ્ચિમની અપેક્ષાએ ઉત્તર દિશામાં વિશેષાધિક છે. કેમકે ત્યાં તેમના સ્થાન હેાવાથી નગરાવાસોની અહુલતા છે, શ્રી પ્રજ્ઞાપના સૂત્ર :૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy