________________
३८
प्रज्ञापनासूत्रे अथ दिगनुपातेन मनुष्याणामल्पबहुत्वं प्ररूपयति-'दिसाणुवाएणं सव्वत्थोवा मणुस्सा दाहिणउत्तरेणं' दिगनुपातेन-दिगनुसारेण, सर्वस्तोकाः सर्वेभ्योऽल्पाः, मनुष्याः दक्षिणोत्तरेण-दक्षिणस्याम् उत्तरस्याश्च दिशि भवन्ति तयोर्दिशोः पञ्चानां भरतक्षेत्राणां पश्चानामैरावत क्षेत्राणाञ्च स्तोकत्वात् तेभ्यः 'पुरच्छिमेणं संखेजगुणा' पौरस्त्येन-पूर्वस्यां दिशि मनुष्याः संख्येयगुणा भवन्ति, तत्र क्षेत्रस्य संख्येयगुण त्वात्, तेभ्योऽपि 'पञ्चत्थिमेणं विसेसाहिया' पश्चिमेन-पश्चिमायां दिशि मनुष्या विशेषाधिका भवन्ति, अधोलौकिकग्रामेषु निसर्गत एव मनुष्यबाहुल्यसद्भावात्, __ अथ दिगनुपातेन भवनवासि देवानामल्पबहुत्वं प्ररूपयितुमाह-'दिसाणुवाएणं सव्वत्थोवा भवणवासी देवा पुरच्छिमेणं पच्चत्थिमेण' दिगनुपातेन-दिगनुसारेण सर्वस्तोकाः-सर्वेभ्योऽल्पाः भवनवासिनो देवाः पौरस्त्येन-पूर्वस्यां पश्चिमेन पश्चिमायां च दिशि भवन्ति, तयोदिशो भवनानां स्तोकत्वात् तेभ्यः 'उत्तरेण असंखेज्जगुणा' उत्तरेण-उत्तरस्यां दिशि; उत्तरदिग्भाविनो भवनवासिनो देवा असंख्येयगुणा भवन्ति, तत्र स्वस्थानतया भवनानां प्रभूतत्वात्, तेभ्योऽपि 'दाहिणेणं असंखेज्जगुणा-दक्षिणेन दक्षिणस्यां दिशि दक्षिण और उत्तर दिशा में हैं, क्योंकि इन दिशाओं में पांच भरत
और पांच ऐरवत क्षेत्र थोडे ही हैं। इनकी अपेक्षा पूर्व दिशा में संख्यातगुणा अधिक हैं। क्योंकि यहां क्षेत्र संख्यातगुणा अधिक हैं इनकी अपेक्षा भी पश्चिम में विशेषाधिक हैं, क्योंकि अधोलौकिक ग्रामों में स्वमाव से ही मनुष्यों की बहुलता है।
दिशा की अपेक्षा भवनवासियों का अल्पबहुत्व-दिशाओं की अपेक्षा से सब से कम भयनवासी देव पूर्व और पश्चिम दिशा में हैं, क्योंकि इन दोनों दिशाओं में उनके भवन थोडे हैं । इनकी अपेक्षा उत्तर में असंख्यातगुणा अधिक हैं, क्यों कि स्वस्थान होने से वहां भवन बहुत अधिक हैं । दक्षिण दिशा में इनसे भी असंख्यातगुणा અને ઉત્તર દિશામાં છે. કેમકે આ દિશાઓમાં પાંચ ભરત અને પાંચ અરવત ક્ષેત્ર થોડાં જ છે. તેમની અપેક્ષાએ પૂર્વ દિશામાં અસંખ્યાતગુણ અધિક છે કેમકે ત્યાં ક્ષેત્ર સંખ્યાત ગુણ અધિક છે; તેમની અપેક્ષાએ પણ પશ્ચિમમાં વિશેષાધિક છે. કેમકે અલૌકિક ગામોમાં સ્વભાવથી જ મનુષ્યની બહુલતા છે.
દિશાની અપેક્ષાએ ભવનવાસિનું અ૫–બહત્વ, દિશાઓની અપેક્ષાએ બધાથી અલ્પ ભવનવાસી દેવ પૂર્વ અને પશ્ચિમમાં છે કેમકે, આ બને દિશાઓમાં તેમના ભવન ઓછાં છે તેમની અપેક્ષાએ ઉત્તરમાં અસંખ્યાત ગુણા અધિક છે કેમકે સ્વસ્થાન હોવાથી ત્યાં ભવન ઘણું અધિક છે. દક્ષિણ દિશામાં તેનાથી પણ અસંખ્યાત ગણુ છે કેમકે ત્યાં પ્રત્યેક ત્રિકાયના ચાર
શ્રી પ્રજ્ઞાપના સૂત્ર : ૨