SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ३ सू.२ विशेषतो जोवानामल्पबहुत्वम् ३७ रणभा पुढवीए नेरइया पुरच्छिमपच्चत्थिम उत्तरेणं असं खेज्जगुणा' दक्षिणात्येभ्यः शर्कराप्रभा पृथिवीनैरयिकेभ्यः अस्याः रत्नप्रभायाः पृथिव्याः नैरयिकाः पौरस्त्यपश्चिमोत्तरेण - पूर्वस्यां पश्चिमायाम् उत्तरस्याञ्चदिशि असंख्येयगुणा भवन्ति, तेभ्योऽपि तस्या एव रत्नप्रभायाः पृथिव्याः नैरयिका: 'दाहिणेणं असं खेज्ज - गुणा' दक्षिणेन- दक्षिणस्यां दिशि असंख्येयगुणा भवन्ति प्रागुक्तयुक्तेरित्याशयः, अथ दिगनुपातेन तिर्यग्योनिक पञ्चेन्द्रियाणामल्पबहुत्वं प्ररूपयितुमाह'दिसाणुवारणं सव्वत्थोवा पंचिंदिया तिरिक्खजोणिया पश्चिमेणं' दिगनुपातेनदिगनुसारेण, सर्वस्तोका :- सर्वेभ्योऽल्पाः, पञ्चेन्द्रियास्तिर्यग्योनिका : पश्चिमेन - पश्चिमायां दिशि भवन्ति गौतम द्वीपसद्भावात् तेभ्यः 'पुरच्छिमेणं विसेसाहिया' पौरस्त्येन - पूर्वस्यां दिशि पञ्चेन्द्रियतिर्यग्योनिकाः विशेषाधिका भवन्ति प्रागुक्तयुक्तेः तत्र गौतम द्वीपाभावात् तेभ्योऽपि 'दाहिणेणं विसेसाहिया' दक्षि न - दक्षिणस्यां दिशि पञ्चेन्द्रिय तिर्यग्योनिकाः विशेषाधिका भवन्ति, तत्र चन्द्रसूर्यद्वीपाभावात्, तेभ्योऽपि 'उत्तरेणं विसेसाहिया' उत्तरेण-उत्तरस्यां दिशि, पञ्चेन्द्रिय तिर्यग्योनिकाः विशेषाधिका भवन्ति तत्र मानससरः सद्भावेन प्रभूतजलसंमवात् अप्कायिकोक्तयुक्या प्रभूत पञ्चेन्द्रियतिर्यग्योनिक संभवादित्याशयः, दिशा की अपेक्षा तिर्येच पंचेन्द्रियों का अल्पबहुत्व - दिशा की अपेक्षा सब से कम पंचेन्द्रिय तिर्येच पश्चिम दिशा में हैं, क्योंकि पश्चिम में गौतम द्वीप है। उनकी अपेक्षा पूर्व में विशेषाधिक हैं, क्यों कि पूर्व में गौतम द्वीप नहीं हैं। दक्षिण दिशा में इनसे भी विशेषाधिक हैं, क्योंकि वहां चन्द्र-सूर्यद्वीप का अभाव है। उत्तर दिशा में इनसे भी विशेषाधिक हैं, क्यों कि वहां मानस सरोवर होने से प्रचुर जल है और पूर्वोक्त युक्ति के अनुसार जल में बहुत पंचेन्द्रिय तिर्यच ( जलचर) विद्यमान हैं । मनुष्यों का अल्पबहुत्व-दिशा की अपेक्षा सब से कम मनुष्य દિશાની અપેક્ષા તિ``ચ પચેન્દ્રિયાનુ અલ્પ બહુત્વ-દિશાની અપેક્ષાએ બધાથી ઓછા પાંચેન્દ્રિય તિર્યંચ પશ્ચિમ દિશામાં છે, કેમકે પશ્ચિમમાં ગૌતમદ્વીપ છે. તેની અપેક્ષાએ પૂર્વમાં વિશેષાધિક છે કેમકે પૂર્વમાં ગૌતમ દ્વીપ નથી. દક્ષિણ દિશામાં એનાથી પણ વિશેષાધિક છે. કેમકે ત્યાં ચન્દ્ર સૂર્ય દ્વીપને અભાવ છે. ઉત્તર દિશામાં તેનાથી પણ વિશેષાધિક છે, કેમકે ત્યાં માનસ સરોવર હાવાથી ઘણુ જળ છે અને પૂર્વોક્ત યુક્તિના અનુસાર भणमां धणु। पथेन्द्रिय तिर्यय (जयर) विद्यमान छे. મનુષ્યનું અલ્પમડુત્વ દિશાઓની અપેક્ષાએ બધાથી એછા મનુષ્ય દક્ષિણ શ્રી પ્રજ્ઞાપના સૂત્ર :૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy