SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ३ सू.२ विशेषतो जोवानामल्पबहुत्वम् दक्षिणस्यां दिशि शर्कराप्रमापृथिवी नैरयिकाः असंख्येयगुणा भवन्ति उक्तयुक्तेः, 'दिसाणुवाएणं सम्वत्थोवा वालुयप्पभा पुढवी नेरइया पुरच्छिमपच्चत्थिमउत्तरेणं' दिगनुपातेन-दिगपेक्षया सर्वस्तोका:-सर्वेभ्योऽल्पाः, वालुका प्रभापृथिवी नैरयिकाः पौरस्त्यपश्चिमोत्तरेऽ-पूर्वस्यां पश्चिमायाम् उत्तरस्याश्च दिशि भवन्ति, तेभ्यः, 'दहिणेणं असंखेज्जगुणा' दक्षिणेन-दक्षिणस्यां दिशि वालुका प्रभा पृथिवीनैरयिकाः असंख्येयगुणा भवन्ति 'दिसाणुवाएणं सव्वत्थोवा पंकप्पभा पुढवीनेरइया पुरच्छिमपच्चत्थिम उत्तरेणं' दिगनुपातेन-दिगनुसारेण सर्वस्तोकाः सर्वेभ्योऽल्पाः पङ्कप्रभा पृथिवी नैरथिकाः पौरस्त्य पश्चिमोत्तरेण-पूर्वस्यां पश्चिमायाम् उत्तरस्याश्च दिशि भवन्ति, तेभ्यो 'दाहिणे णं असंखेजगुणा' दक्षिणेन -दक्षिणस्यां दिशि पङ्कप्रभापृथिवी नैरयिकाः असंख्येयगुणा भवन्ति उक्तयुक्तेः 'दिसाणुवाएणं सव्वत्थोवा धूमप्पभा पुढवी नेरइया पुरच्छिम पच्चत्यिम उत्तरेणं' दिगनुपातेन-दिगनुसारेण सर्वस्तोका:-सर्वेभ्योऽल्पाः, धूमप्रमापृथिवी नैरयिका पौरस्त्य, पश्चिमोत्तरेण-पूर्वस्यां पश्चिमायाम् उत्तरस्याञ्च दिशि भवन्ति, तेभ्यो 'दाहिणिल्ले णं असंखेज्जगुणा' दक्षिणेन-दक्षिणस्यां दिशि धूमप्रभा पृथिवी नैरयिका:-असंख्येयगुणाः भवन्ति, 'दिसाणुवाएणं सव्वत्थोवा तमप्पभापुढवी नरइया पुरच्छिम पच्चत्थिम उत्तरेणं' दिगनुपातेन-दिगनुसारेण, सर्वस्तोकाःसर्वेभ्योऽल्पाः तमःप्रभापृथिवी नैरयिकाः पौरस्त्य पश्चिमोत्तरेण-पूर्वस्यां पश्चिमायाम् उत्तरस्याश्च दिशि भवन्ति तेभ्यो 'दाहिणेणं असंखेजगुणा' दक्षिणेनदक्षिणस्यां दिशि तमः:प्रभापृथिवी नैरयिकाः असंख्येयगुणा भवन्ति, युक्तेरुक्तत्वात् 'दिसाणुवाएणं सव्वत्थोवा अहे सत्तमा पुढवी नेरइया पुरच्छिम पच्चत्थिम उत्तरेणं' दिगनुपातेन-दिगपेक्षया, सर्वस्तोकाः-सर्वेभ्योऽल्पाः, अधः सप्तमपृथिवी नैरयिकाः पौरस्त्यपश्चिमोत्तरेण-पूर्वस्यां पश्चिमायाम् उत्तरस्याश्च दिशि भवन्ति, भी पहले के समान ही समझ लेना चाहिए । वालुकाप्रभा पृथिवी के नारक पूर्व, पश्चिम और उत्तर में सबसे कम हैं, दक्षिण दिशा में उनसे असंख्यातगुणित हैं । इसी प्रकार पंकप्रभा, धूमप्रमा, तमःप्रभा और तमस्तमःप्रभा पृथिवियों के नारक पूर्व, पश्चिम और उत्तरदिशाओं में सबसे कम और दक्षिण दिशा में उनसे असंख्यातगुणा अधिक અને ઉત્તરમાં બધાથી ઓછા છે, તેમનાથી દક્ષિણ દિશામાં અસંખ્યાત ગુણ છે. તેનું કારણ પણ પહેલાના સમાનજ સમજી લેવું જોઈએ. વાલુકાપ્રભા પૃથ્વીના નારક પૂર્વ, પશ્ચિમ અને ઉત્તરમાં બધાથી ઓછા છે, દક્ષિણ દિશામાં તેમનાથી અસંખ્યાત ગણું છે. એ જ પ્રકારે પંકપ્રભા, ધૂમપ્રભા, તમઃપ્રભા, અને તમસ્તમપ્રભા પૃથ્વીના નારક પૂર્વ પશ્ચિમ અને ઉત્તર દિશાઓમાં બધાથી ઓછા અને દક્ષિણ દિશામાં એનાથી અસંખ્યાત ગુણ અધિક છે. એનું કારણ प्र० ५ શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy