SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ३२ प्रज्ञापनासूत्रे गच्छन्ति ॥१॥ तस्मात् दक्षिणस्यां दिशि बहूनां कृष्णपक्षिकाणामुत्पाद संभवात् पूर्वोत्तर पश्चिमदिग्भागभाविभ्यो नैरयिकेभ्यो दाक्षिणात्या नैरयिका असंख्येयगुणा भवन्ति इत्याशयः इत्येवं सामान्यतो नैरयिकाणा मल्पबहुत्वं प्रतिपाच सम्प्रति विशेषतो दिगनुपातेन रत्नप्रभा पृथिव्यादि नैरयिकाणा मल्पवहुत्वादिकं प्ररूपयति-'दिसाणुवाएणं सव्वत्थोवा रयणप्पभा पुढवीनेरइया पुरच्छिमपच्चत्थिम उत्तरेणं' दिगनुपातेन-दिगनुसारेण सस्तोका:-सर्वेभ्योऽल्पाः रत्नप्रभा पृथिवी नैरयिकाः पौरस्त्यपश्चिमोत्तरेण-पूर्वस्यां पश्चिमायामुत्तरस्यां च भवन्ति, तेग्यः 'दाहिणे णं असंखेज्जगुणा' दक्षिणेन दक्षिणस्यां दिशि रत्नप्रभा पृथिवी नैरयिकाः असंख्येयगुणा भवन्ति, युक्ते रुक्तत्वात् अथ शर्कराप्रभापृथिवी नैरयिकाणामल्पबहुत्वं प्ररूपयति-'दिसाणुवाएणं सव्यस्थोवा सक्करप्पभा पुढवी नेरइया पुरच्छिमपच्चत्थिम उत्तरेणं' दिगनुपातेन-दिगपेक्षया सर्वस्तोकाः सर्वेभ्योऽल्पाः, शर्कराप्रभा पृथिवी नैरयिकाः पौरस्त्यपश्चिमोत्तरेण-पूर्वस्या पश्चिमायाम् उत्तरस्याम् च दिशि भवन्ति, तेभ्यः 'दाहिणेणं असंखेजगुणा' दक्षिणेनइस प्रकार दक्षिण दिशा में बहुत कृष्णपाक्षिकों की उत्पत्ति संभव होने से पूर्व, पश्चिम तथा उत्तर दिशा के नारकों की अपेक्षा दक्षिण दिशा के नारक असंख्यातगुणा हैं। इस प्रकार सामान्य रूप से नारकों के अल्पबहुत्व का प्रतिपादन करके अब विशेष रूप से रत्नप्रभा आदि पृथिवियों के नारकों का अल्पवहुव्य प्रदर्शित करते हैं-दिशाओं की अपेक्षा रत्नप्रभा के नारक पूर्व, पश्चिम और उत्तर दिशा में सब से कम हैं, उनसे दक्षिण दिशा में असंख्यातगुणा अधिक हैं । इसका कारण पहले बतलाया जा चुका है। शर्कराप्रभा पृथिवी के नारक पूर्व, पश्चिम और उत्तर में सब से कम हैं, उनसे दक्षिण दिशा में असंख्यातगुणा हैं । इसका कारण મનુષ્ય અને અસુરે આદિના સ્થાનમાં ઉત્પન્ન થાય છે 1 છે આ રીતે દક્ષિણ દિશામાં ઘણા કૃષ્ણ પાક્ષિકેની ઉત્પત્તિ સંભવિત હોવાથી પૂર્વ, પશ્ચિમ તથા ઉત્તર દિશાના નારકની અપેક્ષા દક્ષિણ દિશાના નારક સંખ્યાત ગુણ છે. આ રીતે સામાન્ય રૂપે નારકના અલ્પ બહત્વનું પ્રતિપાદન કરીને હવે વિશેષ રૂપે રત્નપ્રભા આદિ પૃથ્વીના નારકનું અ૫ બહત્વ પ્રદર્શિત કરે છે–દિશાઓની અપેક્ષાએ રત્નપ્રભા નારક પૂર્વ પશ્ચિમ અને ઉત્તર દિશામાં બધાથી ઓછા છે, તેનાથી દક્ષિણ દિશામાં અસંખ્યાત ગુણ અધિક છે. તેનું કારણ આગળ બતાવી દિધું છે. શકરપ્રભા પૃથ્વીના નારક પૂર્વ પશ્ચિમ શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy