SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ४३२ प्रज्ञापनासूत्रे पर्याप्तका विशेषाधिका भवन्ति ७१, तेभ्योऽपि - 'मुहमनिगोया अपज्जत्तया असंखिज्जगुणा' सूक्ष्मनिगोदाः अपर्याप्तकाः असंख्येयगुणाः भवन्ति ७२' तेभ्योsu - 'सुहमनिगोया पज्जतया संखिज्जगुणा' ७३, सूक्ष्मनिगोदाः पर्याप्तकाः संख्येयगुणा भवन्ति, अपर्याप्ततेजःकायिकादीनां पर्याप्तसूक्ष्मनिगोदपर्यन्तानां सामान्यतोऽन्यत्रासंख्येयलोकाकाशप्रदेशर शिप्रमाणानामुक्तत्वेऽपि लोकासंख्येयस्वस्यासंख्येय भेदभिन्नतयाऽल्पबहुत्वमुपपन्नम्, तेभ्योऽपि - 'अभवसिद्धिया अनंतगुणा ७४' अभवसिद्धिका अनन्तगुणा भवन्ति तेषां जघन्येमानन्तकप्रमाणत्वात्, तेभ्योऽपि 'परिवडियसम्मदिदि अनंतगुणा ७५' प्रतिपतितसम्यग्दृष्टयः- प्रतिपतिताभ्रष्टासम्यग्दृष्टिर्येषां ते प्रतिपतितसम्यग्दृष्टयः अनन्तगुणा भवन्ति, तेभ्योऽपि - 'सिद्धा अनंतगुणा' सिद्धाः अनन्तगुणा भवन्ति ७६, तेच्योऽपि - 'बायरवणस्सइकाइया पज्जतया अनंतगुणा' बादरवनस्पतिकायिकाः पर्याप्तकाः अनन्तगुणा भवन्वि ७७, तेभ्योऽपि 'बायर पज्जत्ता विसेसाहिया' सामान्येन बादर विशेषाधिक हैं । (७१) उनकी अपेक्षा सूक्ष्म निगोद के अपर्याप्तक असंख्यातगुणा हैं । (७२) उनसे पर्याप्त सूक्ष्म निगोद संख्यातगुणा हैं । (७३) अपर्याप्त तेजस्कायिक से लेकर पर्याप्त सूक्ष्म निगोद तक के जीव सामान्य रूप से असंख्यात लोकाकाशों के प्रदेशों की राशि के बराबर कहे गए हैं, किन्तु असंख्यात लोक असंख्यात भेद वाला है, अतएव यह अल्पबहुत संगत ही है । (७४) सूक्ष्म निगोद के अपर्यातकों की अपेक्षा अभवसिद्धिक- अभव्य अनन्तगुणा अधिक हैं, क्योंकि वे जघन्य युक्त अनन्त प्रमाण हैं । ( ७२ ) उनकी अपेक्षा सम्यक्त्व से गिरे हुए जीव अनन्तगुणा हैं । (७६) उन से भी सिद्ध जीव अनन्तगुणा हैं । (७७) सिद्धों की अपेक्षा बादर वनस्पतिकायिक તેમની અપેક્ષાએ વાયુકાયિક પર્યાસ વિશેષાધિક છે. (૭૧) તેમની અપેક્ષાએ સૂક્ષ્મ નિગેાદના અપર્યંત અસંખ્યાતગણુા છે. (ર) તેમનાથી પર્યાપ્ત સૂમ નિગેાદ સંખ્યાતગણા છે. (૭૩) અપર્યંત તેજસ્કાયિકથી લઈને પર્યાપ્ત સૂક્ષ્મ નિગેાદ સુધીના જીવ સામાન્ય રૂપે અસ`ખ્યાત લેાકાકાશના પ્રદેશેની રાશિના ખરાખર હેલા છે, પરંતુ અસંખ્યાત લેાક અસંખ્યાત ભેઢ વાળા છે. તેથીજ આ અલ્પ અહુત્વ સંગત જ છે. (૭૪) સૂક્ષ્મ નિગેાદના અપર્યાપ્તકાની અપેક્ષાએ અભવ સિદ્ધિક–અભવ્ય અનન્તગણા અધિક છે, કેમકે તેએ જઘન્ય યુક્ત અનન્ત પ્રમાણુ છે. (૭૫) તેમની અપેક્ષાએ સમ્યકત્વથી પડેલા જીવ અનન્તગણા છે. (७९) तेमनाथी यशु सिद्ध व अनन्तगणा छे. (७७) सिद्धोनी अपेक्षाये બાદર વનસ્પતિકાયિક પર્યાપ્ત અનન્તગણા છે. (૭૮) તેમનાથી ખદર પર્યાપ્ત શ્રી પ્રજ્ઞાપના સૂત્ર :૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy