SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ प्रमेयवोधिनी टीका पद ३ सू.४० महादण्डकानुसारेण सर्वजीवाल्पबहुत्वम् ४२५ पश्चेन्द्रियतिर्यग्योनिकाः पुरुषाः संख्येयगुणा भवन्ति, तेषां बृहत्तमप्रतरासंख्येयभागगतासंख्येयश्चेणिवर्तिनमः प्रदेशराशिप्रमाणत्वात्, तेभ्योऽपि 'जलयरपंचिंदियतिरिक्खजोणिणीओ संखिजगुणाओ३७' जलचरपञ्चेन्द्रियतिर्यग्योनिकस्त्रियः संख्येयगुणा भवन्ति, तदपेक्षया तासां त्रिगुणत्वात् प्रागुक्तवचनप्रामाण्यात् , ताभ्योऽपि-'वाणमंतरा देवा संखिज्जगुणा३८' वानव्यन्तराः पुंवेदोदयिनो देवाः संख्येयगुणा भवन्ति३८, संख्येययोजनकोटिकोटि प्रमाणानि सूचिरूपाणि यावन्ति खण्डानि एकस्मिन् प्रतरे भवन्ति सामान्यव्यन्तराणां तावत्प्रमाणत्वात् , पुवेदोदयिनां च तेषां सकलसमुदायापेक्षया किश्चिदूनद्वात्रिंशत्तमभागकल्पत्वात् जलचरपश्चेन्द्रियतिर्यग्योनिक स्त्रीभ्यः संख्येयगुणत्वं बोध्यम् तेभ्योऽपि-'वाणमंतरीओ देवीओ संखिजगुणाओ' वानव्यन्तयों देव्यः संख्येयगुणा भवन्ति ३९ तदपेक्षया तासां द्वात्रिंशद्गुणत्वात् , ताभ्योऽपि-'जोइसिया देवा संखिज्जअपेक्षा जलचर पंचेन्द्रिय तिर्यचनी संख्यातगुणी अधिक हैं, क्योंकि वे तिगुनी और तीन अधिक होती हैं । (३७) उनकी अपेक्षा भी वानव्यन्तर देव संख्यातगुणा अधिक हैं। क्योंकि संख्यातगुणा कोडाकोडी योजन प्रमाण सूचीरूप जितने खंड एक प्रतर में होते हैं, उतने हो सामान्य व्यन्तर देव है, जिनमें देवियां भी सम्मिलित हैं। उनमें से पुरुषवेद के उदय वाले देव सम्पूर्ण समुदाय की अपेक्षा कुछ कम बत्तीसवें भाग के बराबर होने से जलचर पंचेन्द्रिय तिर्यच स्त्रियों की अपेक्षा वे संख्यातगुणा हैं । (३८) वानव्यन्तरदेवों की अपेक्षा वानव्यन्तरी देवियां संख्यातगुणी हैं, क्योंकि देवों की अपेक्षा देवियां बत्तीसगुणा और बत्तीस अधिक हैं। (३९) वानव्यन्तर देवियों की अपेक्षा ज्योतिष्क देव संख्यातगुणा अधिक हैं, क्योंकि वे सामान्य અપેક્ષાએ જલચર પંચેન્દ્રિય તિર્યચિની સંખ્યાતગણી અધિક છે, કેમકે તેઓ ત્રણ ગણી અને ત્રણ અધિક હોય છે. (૩૭) તેમની અપેક્ષાએ પણ વાવ્યન્તર દેવ સંખ્યાતગણ અધિક છે. કેમકે સંખ્યાત કેડા–કેડી જન પ્રમાણે સૂચી રૂપ જેટલા ખંડ એક પ્રતરમાં થાય છે, તેટલા જ સામાન્ય વ્યન્તર દેવ છે, જેમાં દેવિ પણ સંમિલિત છે. તેમાંથી પુરૂષ વેદના ઊદય વાળા દેવ સંપૂર્ણ સમુદાયની અપેક્ષાએ કાંઈક ઓછા બત્રીસમા ભાગની બરાબર હોવાથી જલચર પંચેન્દ્રિય તિર્યંચ સ્ત્રિની અપેક્ષાએ તેઓ સંખ્યાત ગણું છે. (૩૮) વાનચન્તર દેવોની અપેક્ષાએ વનવ્યન્તરી દેવીઓ સંખ્યાતગણી છે કેમકે દેવેની અપેક્ષાએ દેવીઓ બત્રીસ ગણી અને બત્રીસ અધિક છે. (૩૯) વનવ્યન્તર દેવીઓની અપેક્ષાએ તિષ્ણદેવ સંખ્યાતગણું અધિક છે, प्र० ५४ શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy