________________
४२०
प्रज्ञापनासूत्रे कृतलोकश्रेण्यसंख्येयभागगताकाशप्रदेशराशि प्रमाणत्वं विज्ञेयं, केवलं श्रेण्यसंख्येयभागस्यासंख्येयभेदभिन्नत्वात् उपर्युक्तरीत्याऽसंख्ये यगुणत्वेनाभिधीयमानस्याल्पबहुत्वस्य विरोधाभावात्, तेभ्योऽपि द्वितीयनरकपृथिवी नैरयिकेभ्यः 'संमुच्छिमा मणुस्सा असंखिजगुणा २४' संमूच्छिमा मनुष्याः असंख्येयगुणा भवन्ति, तेषाम् अङ्गुलमात्रक्षेत्रप्रदेशराशेः सम्बन्धिनि तृतीये वर्गमूले द्वितीयेन वर्गमूलेन गुणिते यावान् प्रदेशराशिस्तावत्प्रमाणानि यावन्ति खण्डानि एकस्यामेव प्रादेशिक्यां श्रेण्यां भवन्ति तावत्प्रमाणत्वात् तेभ्योऽपि-ईसाणे कप्पे देवा असंखिज्जगुणा २५, ईशाने कल्पे देवा असंख्येयगुणा भवन्ति अगुलमात्रक्षेत्रप्रदेशराशेः सम्बन्धिनि द्वितीये-वर्गमूले तृतीयेन वर्गमूलेन गुणिते यावान् प्रदेशराशिस्तावत्प्रमाणासु घनीकृतलोकस्यैकप्रादेशिकीषु यावन्त आकाशप्रदेशास्तावत्प्रमाणासु घनीकृतलोकस्यैक प्रादेशिकीषु यावन्त आकाशप्रदेशास्तावत्प्रमाणत्वम् ईशानकल्पगतदेवदेवी समुदायस्य भवन्ति तद्गत किश्चिदून द्वात्रिंख्यात भेद होते हैं, अतएव दोनों जगह असंख्यातगुणा अल्पबहुत्व कहने में भी कोई विरोध नहीं आता । (२३) उनकी अपेक्षा भी संमूर्छिम मनुष्य असंख्यातगुणा हैं, क्योंकि अंगुल मात्र क्षेत्र के प्रदेशों की राशि के द्वितीय वर्गमूल से गुणित तीसरे वर्गमूल में जितने प्रदेश होते है, उतने प्रमाण वाले जितने खंड एकप्रादेशिक श्रेणी में होते हैं उतनी ही संमूर्छिम मनुष्यों की संख्या है । (२४) संमूर्छिम मनुष्यों की अपेक्षा ईशान कल्प में देव असंख्यातगुणा हैं, अंगुल मात्र क्षेत्र के प्रदेशों की राशि के तृतीय वर्गमूल से गुणित द्वितीय वर्गमूल में जितने आकाशप्रदेशों की राशि होती है, उतने प्रमाण वाली धनीकृत लोक की एक प्रादेशिक श्रेणियों में रहे हुए आकाश प्रदेशों के बराबर हैं । यह संख्या ईशानकल्प के देवों और देवियों, પણ અસંખ્યાત ભેદ હોય છે, તેથી જ બને જગ્યાએ અસંખ્યાતગણું અલ્પ બહત્વ કહેવામાં કઈ વિરે નથી આવતું (૨૩) તેમની અપેક્ષાએ પણ સંમૂઈિમ મનુષ્ય અસંખ્યાતગણુ છે, કેમકે અંગુલમાત્ર ક્ષેત્રના પ્રદેશની રાશિના દ્વિતીય વર્ગ મૂળથી ગુણી ત્રીજા વર્ગ મૂળમાં જેટલા પ્રદેશ થાય છે, તેટલા પ્રમાણુવાળા જેટલા ખંડ એક પ્રાદેશિક શ્રેણીમાં થાય છે, તેટલી જ સંમૂર્ણિમ મનુષ્યની સંખ્યા છે. (૨૪) સંમૂછિમ મનુષ્યની અપેક્ષાથી ઈશાન કલપમાં દેવ અસંખ્યાતગણુ છે. અંગુલમાત્ર ક્ષેત્રના પ્રદેશોની રાશિના ત્રીજા વર્ગ મૂળથી ગુણેલા બીજા વર્ગ મૂળમાં જેટલા આકાશ પ્રદેશની રાશિ બને છે, તેટલા પ્રમાણુવાળી ઘનીકૃત લેકની એક પ્રાદેશિક શ્રેણિમાં રહેલા આકાશ પ્રદેશની
શ્રી પ્રજ્ઞાપના સૂત્ર : ૨