SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे विशेषाधिका भवन्ति, तत्र भवन नैरयिकायासबाहुल्येन प्रभूतरन्ध्रसंभवात्, तेभ्योऽपि 'दाहिणेणं सिसेसाहिया' दक्षिणेन-दक्षिणस्यां दिशि वायुकायिकाः विशेषाधिकाः भवन्ति, उत्तरदिगपेक्षया दक्षिणस्यां दिशि भवननरकावासानामतिप्राचुर्यात् इत्याशयः, अथ दिगनुपातेन वनस्पतिकायिकानामल्पबहुत्वं प्ररूपयितुमाह-'दिसाणुवाएणं सव्वत्थोवा वणस्सइकाइया पच्छत्थिमेणं' दिगनुपातेन-दिगपेक्षया, सर्वस्तोकाः-सर्वेभ्योऽल्पाः वनस्पतिकायिकाः पश्चिमेनपश्चिमायां दिशि, तत्र गौतमद्वीपसत्येन तस्मिन् जलाभावेन वनस्पतिकायिकाभावः, तेभ्यः 'पुरच्छिमेणं विसेसाहिया' पौरस्त्येन-पूर्वस्यां दिशि वनस्पतिकायिका विशेषाधिका भवन्ति, तत्र गौतमद्वीपाभावेन प्रभूतोदक सम्भात् तेभ्योऽपि 'दाहिणेणं विसेसाहिया' दक्षिणेन-दक्षिणस्यां दिशि वनस्पतिकायिका विशेषाधिका भवन्ति, तत्र चन्द्रसूर्यद्वीपाभावेन प्रचुरजलसद्भावात् वनस्पतिकायिकबाहुल्यसम्भवः, तेभ्योऽपि 'उत्तरेण विसेसाहिया' उत्तरेण-उत्तरस्यां दिशि वनस्पतिकायिका विशेषाधिका भवन्ति, तत्र मानससरः सद्भावेन प्रभूवहां नारकावासों की बहुलता होने से रन्ध्र अधिक हैं । दक्षिण में उत्तर की अपेक्षा भी वायुकायिक विशेषाधिक हैं, क्योंकि दक्षिण में भवनों और नरकायासों की अत्यन्त प्रचुरता है। दिशाओं की अपेक्षा सब से कम वनस्पतिकायिक पश्चिम दिशा में हैं, क्योंकि वहां गौतम द्वीप होने से जल की कमी है और जल कम होने से वनस्पतिकायिक जीव भी कम हैं । पश्चिम की अपेक्षा पूर्व दिशा में वनस्पतिकायिक विशेषाधिक हैं, क्यों कि गौतमद्वीप न होने से यहां जल अधिक है । दक्षिण में वनस्पतिकायिक उनसे भी विशेषाधिक हैं, क्योंकि चन्द्रद्वीप एवं सूर्यद्वीप का अभाव होने से वहां जल की प्रचुरता है और इस कारण वनस्पतिकायिकों की बहुलता है । उत्तर दिशा में दक्षिण की अपेक्षा भी विशेषाधिक છે. દક્ષિણમાં ઉત્તરની અપેક્ષાએ પણ વાયુકાયિક વિશેષાધિક છે, કેમકે દક્ષિણમાં ભવન અને નારકાવાસની અત્યન્ત પ્રચુરતા છે. દિશાઓની અપેક્ષાએ બધાથી ઓછા વનસ્પતિકાયિક પશ્ચિમદિશામાં છે, કેમકે ત્યાં ગૌતમીપ હોવાથી પાણીની તંગી છે તેથી વનસ્પતિકાયિક જીવ પણ ઓછા છે. પશ્ચિમની અપેક્ષાએ પૂર્વ દિશામાં વનસ્પતિકાયિક વિશેષાધિક છે કેમકે ગૌતમ દ્વીપ ન હોવાથી ત્યાં જલ અધિક છે. દક્ષિણમાં વનસ્પતિ કાયિક તેમનાથી વિશેષાધિક કેમકે ચન્દ્ર દ્વીપ તેમજ સૂર્યદ્વીપને અભાવ હોવાથી ત્યાં જળની પ્રચુરતા છે અને આ કારણે વનસ્પતિકાયિકોની બહુલતા છે. ઉત્તર દિશામાં દક્ષિણની અપેક્ષાએ પણ વિશેષાધિક છે. કેમકે ત્યાં માન શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy