SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ३९० प्रज्ञापनासूत्रे गुणकालका अपि शेषा अपि, वर्णाः, गन्धाः, रसाः, स्पर्शाः भणितव्याः, स्पर्शानां कर्कशमृदुकगुरुकलघुकानां यथा एकप्रदेशावगाढानां भणितं तथा भणितव्यम् , अवशेषाः स्पर्शाः यथा वर्णास्तथा भणितव्याः ॥३९॥ टीका-अथ परमाणुपुद्गलानां संख्यातप्रदेशानामसंख्यातप्रदेशानामनन्त प्रदेशानाञ्च परस्परमल्पबहुत्ववक्तव्यतां प्ररूपयति-'एएसि णं भंते ! परमाणु पोग्गलाणं' गौतमः पृच्छति-हे भदन्त ! एतेषां खलु परमाणुपुद्गलानाम् 'संखेजपएसियाणं असंखेजपएसिया णं अणंतपएसियाण य खंधाणं' संख्येयप्रदेशिकानाम् असंख्येयप्रदेशिकानाम्, अनन्तप्रदेशिकानाश्च स्कन्धानाम् मध्ये 'दव्वट्ठयाए पएसट्टयाए दवट्ठपएसद्वयाए' द्रव्यार्थतया-द्रव्याथिकनयेन, प्रदेशार्थतया-प्रदेशार्थिकनयेन द्रव्यार्थप्रदेशार्थतया च-तदुभयनयापेक्षयेत्यर्थः, 'कयरे कयरेहितो' कतरे कतरेभ्यः 'अप्पा चा, बहुया वा, तुल्ला वा, विसेसाहिया वा?' अल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका वा भवन्ति ? भगवान् उत्तरयति-'गोयमा !' स्पों में (कक्खडमउयगुरुयलहुयाणं) कर्कश, मृदु, गुरु, लघु का कथन (जहा एगपएसोगाढाणं भणियं) जैसा एकप्रदेशायगाढों का कहा (तहा भाणियव्यं) वैसा कहना चाहिए (अक्सेसा फासा) शेष स्पर्श (जहा वण्णा तहा भाणियचा) वर्गों के समान कहना चाहिए। अब परमाणु पुद्गलों, संख्यात प्रदेशी स्कंधों, असंख्यात प्रदेशी स्कंधों और अनन्त प्रदेशी स्कंधों का पारस्परिक अल्पबहुत्य निरूपण किया जाता है टीकार्थ-श्री गौतम स्वामी प्रश्न करते हैं-हे भगवन् ! इन परमाणुपुद्गलों, संख्यातप्रदेशी स्कंधों, असंख्यातप्रदेशी स्कंधों और अनन्तप्रदेशी स्कंधों में से द्रव्य की अपेक्षा से, प्रदेशों की अपेक्षा से १५ (भाणियव्वा) ४ा नये. (फासाणं) २५भा (कक्खडमउयगुरुय लहयाणं) ४४°श, भृड, शुरू, लघु, २५शनु ४थन शु. (जहा एगपएसोगाढाणं भणिय) म से प्रदेश पुगताना सधमा ४थन यु छे. (तहा भाणियव्य) से प्रमाणे नसे. (अबसेसा फासा) मीना २५श (जहा वण्णा तहा भाणियव्वा) पणेना सर डवन . ॥ सू. 3८ ॥ ટીકાથ–હવે પરમાણુ પુદ્ગલે, સંખ્યાત પ્રદેશી સ્ક, અસંખ્યાત પ્રદેશી સ્કંધે અને અનંત પ્રદેશી ઔધનું પારસ્પરિક અ૫ બહત્વ નિરૂપણ કરવામાં આવે છે. શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે કે-હે ભગવન્ ! આ પરમાણુ પુદ્ગલે, સંખ્યાત પ્રદેશી કંધો, અસંખ્યાત પ્રદેશી કંધો અને અનંતપ્રદેશી સ્કમાં શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy