SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ३ सू.२ विशेषतो जोवानामल्पबहुत्वम् २३ विशेषाधिकाः, 'पुरच्छिमेणं विसेसाहिया' पौरस्त्येन-तेभ्योऽपि पूर्वस्यां दिशि पृथिवीकायिकाः विशेषाधिका भवन्ति, चन्द्रसूर्यद्वीपानां पूर्वस्यां दिशि सत्त्वेन पृथिवीकायिकानां तत्र बाहुल्यसंभवात्, तेभ्योऽपि 'पच्छिमेणं विसेसाहिया' पश्चिमेन-पश्चिमायां दिशि पृथिवीकायिकाः विशेषाधिका भवन्ति, यावतां चन्द्रसूर्यद्वीपानां पूर्वस्यां दिशि सवं तावतां पश्चिमायां दिशि सत्त्वेऽपि न तावता साम्यं भवति अपितु लवणसमुद्रे गौतमनामद्वीपस्य अधिकस्यापि सत्त्वेन विशेपाधिकं सिद्धम्, इत्येवं दिगनुपातेन पृथिवीकायिकाना मल्पबहुत्वं प्ररूप्य सम्प्रति अकायिकाना मल्पबहुत्वं प्ररूपियितुमाह-'दिसाणुवाएणं सव्वत्थोवा आउक्काइया पच्छिमेणं' दिगनुपातेन दिगनुसारेण, दिगपेक्षयेत्यर्थः, सर्वस्तोकाः सर्वेऽभ्योऽल्पाः, अप्कायिकाः पश्चिमेन-पश्चिमायां दिशि वर्तन्ते तत्र गौतमद्वीपस्य सत्त्वेन तत्रोदका भावेनाप्कायिकाभावात् तदपेक्षया 'पुरच्छिमेणं विसेसाहिया' स्थान अधिक है। पूर्व दिशा में उत्तर की अपेक्षा भी पृथिवीकायिक विशेषाधिक हैं, क्यों कि पूर्व में चन्द्र-सूर्य द्वीप होने से पृथिवीकायिकों का बाहुल्य है । पूर्व दिशा की अपेक्षा भी पश्चिम में विशेषाधिक हैं क्योंकि जितने चन्द्र-सूर्य द्वीप पूर्व में हैं उतने तो पश्चिम में हैं ही, मगर लवणसमुद्र में गौतम नामक द्वीप पश्चिम में अधिक है, अतएव पृथिवीकायिक भी अधिक हैं। पृथिवीकायिकों के अल्पबहुत्व की प्ररूपणा करके अब दिशाओं की अपेक्षा अप्कायिकों के अल्पबहुत्व की प्ररूपणा की जाती है दिशाओं की अपेक्षा सबसे कम अप्कायिक पश्चिम दिशा में हैं क्यों कि पश्चिम दिशा में गौतम द्वीप होने के कारण यहां जल कम है। उनकी अपेक्षा पूर्व दिशा में अप्कायिक विशेषाधिक हैं, क्योंकि વાસ ઓછા છે, તેથી જ ત્યાં સઘન સ્થાન અધિક છે, કેમકે પૂર્વમાં ચન્દ્ર, સૂર્ય દ્વીપ હેવાથી પૃથ્વીકાયિકનું બાહુલ્ય છે. પૂર્વ દિશાની અપેક્ષાએ પણ પશ્ચિમમાં વિશેષાધિક છે. કેમકે જેટલા ચન્દ્ર સૂર્ય દ્વીપ પૂર્વમાં છે તેટલા તે પશ્ચિમમાં પણ છે જ. પરતુ લવણ સમુદ્રમાં ગૌતમ નામક દ્વીપ પશ્ચિમમાં અધિક છે, તેથીજ પૃથ્વીકાયિક પણ અધિક છે. પૃથ્વીકાયિકોના અલપ બહત્વની પ્રરૂપણા કરીને હવે દિશાઓની અપે ક્ષાએ અષ્કાયિકના અપમહત્વની પ્રરૂપણા કરાય છે દિશાઓની અપેક્ષાએ બધાથી ઓછા અષ્કાયિક પશ્ચિમ દિશામાં છે, કેમકે પશ્ચિમ દિશામાં ગૌતમદ્વીપ હોવાના કારણે ત્યાં જળ એછું છે–તેની શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy