SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टोका पद ३ सू.३६ क्षेत्रानुसारेण त्रसकायिकानामल्पबहुत्वम् ३५७ भ्योऽल्पाः, त्रसकायिकाः-एकेन्द्रियभिन्नाद्वीन्द्रियादयसैलोक्ये-लोकत्रयवर्तिनो भवन्ति प्रागुक्तैकेन्द्रियौधिकवत् , तेभ्यः-'उडलोयतिरियलोए असंखेजगुणा' ऊर्ध्वलोकतिर्यग्लोके तत्प्रतरद्वयवर्तिनस्त्रसकायिकाः द्वीन्द्रियादयः असंख्येयगुणा भवन्ति, समुच्चयैकेन्द्रियोक्तयुक्तेः, तेभ्योऽपि-'अहोलोयतिरियलोए संखेज्जगुणा' अधोलोकतिर्यग्लोके तत्प्रतरद्वयवर्तिनस्त्रसकायिकाः संख्येयगुणा भवन्ति, प्रागुक्तकेन्द्रिययुक्तेः, तेभ्योऽपि 'उडलोए संखेजगुणा' ऊर्ध्वलोके वर्तमानास्त्रसकायिकाः संख्येयगुणा भवन्ति, प्रागुक्तैकेन्द्रिययुक्तेः, तेभ्योऽपि-'अहोलोए संखेज्जगुणा' अघोलोके वर्तमानास्त्रसकायिकाः संख्येयगुणा भवन्ति, समुच्चयैकेन्द्रियोक्तयुक्तेः, तेभ्योऽपि 'तिरियलोए असंखेज्जगुणा' तिर्यग्लोके वर्तमानास्त्रसकायिकाः असंख्येयगुणा भवन्ति, प्रागुक्तयुक्तेः। __ अथापर्याप्तक त्रसकायिकानामल्पबहुत्वं प्रतिपादयति- खेत्ताणुवाएण' क्षेत्रा. नुपातेन-क्षेत्रानुसारेण, 'सव्वत्थोवा तसकाइया अपज्जतया तेलोक्के' सर्वस्तोकाः -सर्वेभ्योऽल्पाः, त्रसकायिकाः द्वीन्द्रियादयः, अपर्याप्तकाः, त्रैलोक्ये - लोकत्रयवर्तिनो भवन्ति प्रागुक्तैकेन्द्रियसमुच्चयवत्, तेभ्यः-'उड्ढलोयतिरियलोए असंकी जाती है___टीकार्थ-क्षेत्र के अनुसार सबसे कम त्रसकायिक जीय त्रिलोक में हैं। त्रिलोक की अपेक्षा ऊर्ध्वलोक-तिर्यग्लोक नामक प्रतरों में असंख्पातगुणा अधिक हैं । ऊर्ध्वलोक-तिर्यग्लोक नामक प्रतरों की अपेक्षा अधोलोकतिर्यग्लोक नामक भतरों में संख्यातगुणा अधिक हैं, उनसे ऊर्ध्यलोक में संख्यातगुणा अधिक हैं, ऊर्ध्वलोक की अपेक्षा अधोलोक में संख्यातगुणो अधिक हैं और अधोलोक की अपेक्षा तिर्यग्लोक में असंख्यातगुणा अधिक हैं। ___ अपर्याप्त त्रसकाथिकों का अल्पबहुत्व-क्षेत्र के अनुसार सब से कम अपर्याप्तक उसकायिक जीव त्रिलोक में हैं, इनकी अपेक्षा ऊर्यપણ કરવામાં આવે છે. ક્ષેત્રના અનુસાર સૌથી ઓછા ત્રસકાયિક જીવ ત્રિલેકમાં છે. ત્રિલોકની અપેક્ષાએ ઉર્વ લેક-તિયકલેક નામના પ્રતિરોમાં અસંખ્યાતગણ વધારે છે. ઉર્વલક તિબ્લક નામના પ્રતોના કરતાં અલેક- તિબ્લેક નામના પ્રતરમાં સંખ્યાત ગણા વધારે છે. તેનાથી સંખ્યાત ગણા વધારે ઉર્વકમાં છે. ઉદ્ઘલેકના કરતાં અલેકમાં સંખ્યાતગણું વધારે છે, અને અધોલેકના કરતાં તિર્પલેકમાં અસંખ્યાત ગણા વધારે છે. અપર્યાપ્તક ત્રસકાયિકોનું અ૫હત્વ ક્ષેત્રના અનુસાર સૌથી ઓછા અપર્યાપક ત્રસ કાયિક જી ત્રિકમાં શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy