SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ३५८ प्रज्ञापनासूत्रे खेज्जगुणा' ऊर्ध्वलोकतिर्यग्लोके तत्प्रतरद्वयवर्तिनस्त्रसकायिकाः अपर्याप्तकाः असंख्येयगुणा भवन्ति प्रागुक्तै केन्द्रियसमुच्चययुक्तेः, तेभ्योऽपि 'अहोलोयतिरियलोए संखेज्जगुणा' अधोलोकतिर्यग्लोके तत्प्रतरद्वयवर्तिनस्त्रसकायिका अपर्याशका: संख्येयगुणा भवन्ति समुच्चयै केन्द्रियोक्तयुक्तेः तेभ्योऽपि 'उड्ढलोए संखेज्जगुणा' ऊर्ध्वलोके वर्तमानाः अपर्याप्ताः त्रसकायिका संख्येयगुणा भवति प्रागुक्कै केन्द्रियसमुच्चयवत्, तेभ्योऽपि - ' तिरियलोए असं खेज्जगुणा' तिर्यग्लोके वर्तमानासकायिका अपर्याप्तका असंख्येयगुणा भवन्ति, प्रागुक्तसमुच्चयैकेन्द्रियवत् अथ पर्याप्त कायिकानामल्पबहुत्वं प्रतिपादयति- 'खेत्ताणुवाएणं' क्षेत्रानुसारेण 'सव्वत्थोवा तसकाइया पज्जत्तया तेलोक्के' सर्वस्तोका :- सर्वेभ्योऽल्पाः, कायिकाः- द्वीन्द्रियादयः पर्याप्तकाः, त्रैलोक्ये - लोकत्रयवर्तिनो भवन्ति, प्रागुक्तसमुच्चयैकेन्द्रियवत्, तेभ्यः - 'उड्ढलोयतिरियलोए असंखेज्जगुणा' ऊर्ध्वलोकतिर्यग्लो के तत्प्रतरद्वयवर्तिनखसकायिकाः पर्याप्तकाः असंख्येयगुणा भवन्ति, प्रागुक्तै केन्द्रियौधिक युक्तेः, तेभ्योऽपि - 'अहोलोयतिरियलोए संखेज्जगुणा' अधोलोकतिर्यग्लोके तत्प्रतरद्वयवर्तिनस्त्रसकायिकाः पर्याप्तकाः संख्येयगुणा भवन्ति, लोक- तिर्यग्लोक नामक प्रतरों में असंख्यातगुणा अधिक हैं, ऊर्ध्वलोक - तिर्यग्लोक प्रतरों की अपेक्षा अधोलोक - तिर्यग्लोक में संख्यातगुणा अधिक हैं, अधोलोक - तिर्यग्लोक की अपेक्षा ऊर्ध्वलोक में संख्यातगुणा अधिक हैं, ऊर्ध्वलोक की अपेक्षा अधोलोक में संख्यातगुणा अधिक हैं, अधोलोक की अपेक्षा तिर्यग्लोक में असंख्यातगुणा अधिक हैं। पर्यातक सकायिकों का अल्पबहुत्य-क्षेत्र की अपेक्षा से सबसे कम पर्याप्त सकायिक जीव त्रिलोक में हैं, उनकी अपेक्षा ऊर्ध्वलोक - निर्यग्लोक नामक प्रतरों में असंख्यातगुणा हैं, उनकी अपेक्षा अधोलोक - तिर्यग्लोक नामक प्रतरों में संख्यातगुणा हैं, उनकी अपेक्षा भी છે. તેના કરતાં ઉલેાક–તિગ્લાક નામના પ્રતામાં અસંખ્યાત ગણા વધારે છે. ઉલાક-તિયઞ્લાક નામના પ્રતાના કરતાં અધોલેક-તિય ગ્લાકમાં સંખ્યાત ગણા વધારે છે. અધોલેાક–તિ પ્લાકના કરતાં ઉલાકમાં સંખ્યાત ગણા વધારે છે. લેકના કરતાં અધોલેાકમાં સખ્યાત ગણા વધારે છે. અધોલેાકના કરતાં તિ શ્લેષ્ઠમાં અસખ્યાત ગણા વધારે છે. પક ત્રસકાયિકાનું અલ્પ બહુત્વ ક્ષેત્રના અનુસાર સૌથી ઓછા પર્યાપ્તક ત્રસ કાયિક જીવ ત્રિલેાકમાં છે. તેના કરતાં ઉલાક તિગ્લાક નામના પ્રતામાં અસંખ્યાત ગણા છે. તેના કરતાં અધોલેાક–તિય ગ્લેક નામના પ્રતરામાં સખ્યાતગણા છે. ઉલાકના શ્રી પ્રજ્ઞાપના સૂત્ર :૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy