SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ३५२ प्रज्ञापनासूत्रे लोए असंखेज्जगुणा' ऊर्ध्वलोके वर्तमानाः पर्याप्त कवा युकायिका असंख्येयगुणा भवन्ति, प्रागुक्तै केन्द्रिय समुच्चयवत् तेभ्योऽपि 'अहोलोए विसेसाहिया' अधोलोके वर्तमानाः पर्याप्त कवायुकाकायिकाः विशेषाधिका भवन्ति औधिकै केन्द्रियवत् । अथ वनस्पति कायिकानामल्पबहुत्वं प्रतिपादयति- 'खेत्ताणुवारणं सव्वत्थोवा वणस्सइकाइया उडलोयतिरियलोए' क्षेत्रानुपातेन क्षेत्रानुसारेण, सर्वस्तोकाः - सर्वेभ्योल्पा वनस्पतिकायिका ऊर्ध्वलोकतिर्यग्लोके तत्प्रतरद्वयवर्तिनो भवन्ति प्रागुक्तसमुच्चयै केन्द्रियवत् तेभ्योऽपि - 'अहोलोयतिरियलोए विसेसाहिया' अधोलोकतिर्यग्लोके वर्तमानाः वनस्पतिकायिकाः विशेषाधिका भवन्ति प्रागुक्तैकेन्द्रिययुक्तेरनुसारात् तेभ्योऽपि - 'तिरियलोए असंखेज्जगुणा' तिर्यग्लोके वर्तमाना वनस्पतिकायिकाः असंख्येयगुणा भवन्ति प्रागुक्तयुक्तेः, तेभ्योऽपि - 'ते लोकेअसंखेज्जगुणा' त्रैलोक्ये - लोकत्रयवर्तिनो वनस्पतिकायिका असंख्येयगुणा भवन्ति, प्रागुक्तसमुच्चयै केन्द्रियवत्, तेभ्योऽपि - 'उड्डुलोए असंखेज्जगुणा' ऊर्ध्वलोके वर्तमाना वनस्पतिकायिका असंख्येयगुणा भवन्ति प्रागुक्तै केन्द्रियौधिकयुक्तेः, तेभ्योऽपि तिर्यग्लोक की अपेक्षा त्रिलोकवर्त्ती असंख्यातगुणा अधिक हैं, उनकी अपेक्षा ऊर्ध्वलोक में असंख्यातगुणा अधिक हैं और ऊर्ध्वलोक की अपेक्षा अधोलोक में विशेषाधिक हैं । युक्तियां एकेन्द्रियों के विषय में जो कही हैं, वही यहां जान लेना चाहिए | -- वनस्पतिकायिकों का अल्पबहुत्य-क्षेत्र के अनुसार सब से कम वनस्पतिकायिक जीव ऊर्ध्वलोक-तिर्यग्लोक नामक दोनों प्रतरों में हैं। ऊर्ध्वलोक- तिर्यग्लोक की अपेक्षा अधोलोक - तिर्यग्लोक नामक प्रतरों में विशेषाधिक हैं । अधोलोक - तिर्यग्लोक की अपेक्षा तिर्यग्लोक में असंख्यातगुणा हैं, तिर्यग्लोक की अपेक्षा त्रिलोकवर्त्ती असंख्यातगुणा हैं, उनकी अपेक्षा ऊर्ध्वलोक में असंख्यातगुणा हैं और ऊर्ध्वलोक की ઉલાકમાં અસંખ્યાત વધારે છે, અને ઉલાકના કરતાં અવેલેાકમાં વિશેષાધિક છે. એકેન્દ્રિયાના સંબંધમાં જે રીતે કહેવામાં આવેલ છે. એજ રીત આના સંબંધમાં પણ સમજી લેવી. વનસ્પતિકાયિકાનું અલ્પ બહુત્વ ક્ષેત્રની અનુસાર સૌથી એછા વનસ્પતિકાયિક જીવ ઉલાક તિબ્લેક નામના અને પ્રતામાં છે. ઉલાક-તિયÀાકના કરતાં અધેલાક તિય ગ્લેક નામના પ્રતરામાં વિશેષાધિક છે. અાલેક-તિય બ્લેકના કરતાં તિયÀાકમાં અસંખ્યાતગણા છે. તિય ગ્વાકના કરતાં ત્રિલેાકવતી અસંખ્યાતગણા છે. તેના કરતાં ઉલાકમાં અસંખ્યાત ગણા છે, અને ઉલેાકના કરતાં અધેાલેાકમાં શ્રી પ્રજ્ઞાપના સૂત્ર :૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy