SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ३ सू. ३५ क्षेत्रानुसारेण पृथिवीकायिकाद्यल्पबहुत्वम् ३५३ - 'अहोलोए विसेसाहिया' अधोलोके वर्तमाना वनस्पतिकायिका असंख्येयगुणा भवन्ति प्रागुक्तै केन्द्रियौधिकयुक्तेः तेभ्योऽपि - 'अहोलोए विसेसाहिया' अधोलोके वर्तमाना वनस्पतिकायिकाः विशेषाधिका भवन्ति प्रागुक्तसमुच्चयै केन्द्रिययुक्तेः । " , अथापर्याप्त कवनस्पतिकायिकानामल्पबहुत्वमाह - 'खेत्ताणुवारणं सव्वत्थोवा वणस्सइकाइया अपज्जत्तया उडलोयतिरियलोए' क्षेत्रानुपातेन - क्षेत्रानुसारेण, सर्वस्तोकाः - सर्वेभ्योऽल्पाः, वनस्पतिकायिकाः अपर्याप्तका ऊर्ध्वलोकतिर्यग्लो के तत्प्रतरद्वयवर्तिनो भवन्ति युक्तः पूर्वमुपपादितत्वात् तेभ्योऽपि - 'अहोलोयतिरियलोए विसेसाहिया' अधोलोकतिर्यग्लोके तत्प्रतरद्वयवर्तिनोऽपर्याप्तकवनस्पतिकायिका विशेषाधिका भवन्ति, प्रागुक्तै केन्द्रिययुक्तेः तेभ्योऽपि 'तिरियate असंखेज्जगुणा' तिर्यग्लोके वर्तमानाः अपर्याप्तकवनस्पतिकायिका असंख्येयगुणा भवन्ति, प्रागुक्तयुक्तेः, तेभ्योऽपि - 'तेलोक्के असंखेज्जगुणा' त्रैलोक्ये - लोक श्रवर्तिनोऽपर्याप्त वनस्पतिकायिका असंख्येयगुणा भवन्ति, प्रागुक्तै केन्द्रियसमुच्चयवत्, तेभ्योऽपि 'उडलोए असंखेज्जगुणा' ऊर्ध्वलोके वर्तमाना अपर्याप्तकवनस्प अपेक्षा अधोलोक में विशेषाधिक हैं । इसका कारण समुच्चय एकेन्द्रियों के अल्पबहुत्व में कहे अनुसार ही समझ लेना चाहिए । अपर्याप्तक वनस्पतिकायिकों का अल्पबहुत्व - क्षेत्र के अनुसार सबसे कम अपर्याप्त वनस्पतिकायिक ऊर्ध्वलोक- तिर्यग्लोक में हैं, ऊर्ध्वलोक- तिर्यग्लोक की अपेक्षा अधोलोक-तिर्यग्लोक नामक प्रतरों में विशेषाधिक हैं, अधोलोक - तिर्यग्लोक की अपेक्षा तिर्यग्लोक में असंख्यातगुणा हैं, तिर्यग्लोक की अपेक्षा त्रिलोकस्पर्शी असंख्यातगुणा हैं, उनकी अपेक्षा ऊर्ध्वलोक में असंख्यातगुणा हैं और ऊर्ध्यलोक की अपेक्षा अधोलोक में विशेषाधिक हैं । युक्ति पूर्ववत् ही समझ लेना चाहिए । વિશેષાધિક છે. તેનુ કારણ સમુચ્ચય એકેન્દ્રિયાના અલ્પમહુત્વના પ્રકરણમાં કહ્યા પ્રમાણે જ સમજવુ, અપર્યાપ્ત વનસ્પતિકાયિકાનું અલ્પમહત્વ ક્ષેત્રના અનુસાર સૌથી ઓછા અપર્યંત વનસ્પતિકાયિક ઉલેષુ-તિય. શ્લોકમાં છે. ઉલેક–તિય બ્લેકના કરતાં અધેલેક-તિય ગ્લાક નામના પ્રતરામાં વિશેષાધિક છે. અધેલેાક તિબ્લેકના કરતાં તિયબ્લેકમાં અસ ́ખ્યાત ગણા છે. તિબ્લેકના કરતાં ત્રિલેકવતિ અસખ્યાત ગણા છે. તેના કરતાં ઉલાકમાં અસખ્યાત ગણા છે, અને લેાકના કરતાં અધેલાકમાં વિશેષાધિક છે. તેની રીત પહેલા કહ્યા પ્રમાણે સમજવી. म० ४५ શ્રી પ્રજ્ઞાપના સૂત્ર :૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy