SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ प्रमेययोधिनी टीका पद ३ सू.३५ क्षेत्रानुसारेण पृथिवीकायिकाद्यल्पबहुत्वम् ३५१ भवन्ति त्रागुक्तयुक्तरुपपादितत्वात् तेभ्योऽपि-'तेलोक्के असंखेज्जगुणा' त्रैलोक्ये लोकत्रयवर्तिनोऽपर्याप्तकवायुकायिकाः असंख्येयगुणा भवन्ति, प्रागुक्तयुक्तः सत्त्वात् तेभ्योऽपि-'उड्ढलोए असंखेज्जगुणा' ऊर्श्वलोके वर्तमाना अपर्याप्तक वायुकायिकाः असंख्येयगुणा भवन्ति प्रागुक्तैकेन्द्रियवत् तेभ्योऽपि-'अहोलोए विसे साहिया' अधोलोके वर्तमाना अपर्याप्तकवायुकायिकाः विशेषाधिका भवन्ति प्रागुक्तैकेन्द्रियसमुच्चयवत् । अथ पर्याप्तकवायुकायिकानामल्पबहुत्वं प्रतिपादयति-'खेत्ताणुवाएणं सव्वत्थोवा वायुकाइया पज्जत्तया उडलोयतिरियलोए' क्षेत्रानुपातेन-क्षेत्रानुसारेण, सर्वस्तोकाः सर्वेभ्योऽल्पाः, वायुकायिकाः पर्याप्तकाः ऊर्श्वलोकतिर्यग्लोके तत्प्रतरद्वयवर्तिनो भवन्ति, तेभ्योऽपि 'अहोलोयतिरियलोए विसेसाहिया' अधोलोकतिर्यग्लोके तत्प्रतरद्वयवर्तिनः पर्याप्तकवायुकायिकाः, विशेषाधिका भवन्ति प्रागुक्तैकेन्द्रियसमुच्चयवत् तेभ्योऽपि-तिरियलोए अमंखेज्जगुणा' तिर्यग्लोके वर्तमानाः पर्याप्तकवायुकायिकाः असंख्येयगुणा भवन्ति, पूर्वोक्तैकेन्द्रियौधिकयक्तेः, तेभ्योऽपि-'तेलोक्के असंखेज्जगुणा' प्रैलोक्ये-लोकत्रयवर्तिनः पर्याप्तकवायुकायिकाः असंख्येयगुणा भवन्ति ताक्तेः पूर्वमुपपादितत्वात् तेम्योऽपि-'उड़. हैं । तिर्यग्लोक की अपेक्षा त्रिलोकवर्ती असंख्यातगुणा हैं, त्रिलोकवर्तियों की अपेक्षा ऊलोक में असंख्यातगुणा हैं और ऊर्ध्वलोक की अपेक्षा अधोलोक में विशेषाधिक हैं। इन सब अल्पबहुत्व का कारण समुच्चय एकेन्द्रियों के अल्पबहुत्व के समान ही समझ लेना चाहिए। पर्याप्त वायुकायिकों का अल्पबहुत्व-क्षेत्र के अनुसार सबसे कम पर्याप्त वायुकायिक ऊर्ध्वलोक-तिर्यग्लोक नामक प्रतरों में हैं, उनकी अपेक्षा अधोलोक-तिर्यग्लोक नामक प्रतरों में विशेषाधिक हैं। अधोलोक-तिर्यग्लोक की अपेक्षा तिर्यग्लोक में असंख्यातगुणा अधिक हैं, તિકના કરતાં ત્રિલોકવતિ અસંખ્યાત ગણું છે. ત્રિલેકવતિએના કરતાં ઉલકમાં અસંખ્યાતગણું છે. અને ઉર્વકના કરતાં અલેકમાં વિશેષાધિક છે. આ બધાના અ૮૫ બહત્વનું કારણ સમુચ્ચય એકેન્દ્રિયોના અલબહત્વના પ્રમાણે જ સમજવું. पर्याप्त पायुयितुं २०६५ मात्५ક્ષેત્રના અનુસાર સૌથી ઓછા પર્યાપ્ત વાયુકાયિક ઉર્વલક તિગ્લેક નામના પ્રતિરોમાં છે. તેના કરતાં અધોલેક–તિર્યશ્લોક નામના પ્રતરોમાં વિશેપાધિક છે. અલેક–તિર્યશ્લેકના કરતાં તિય શ્લોકમાં અસંખ્યાત ગણા વધારે છે. તિર્યશ્લેકની અપેક્ષા ત્રિલેકવતિ અસંખ્યાત ગણું વધારે છે. તેના કરતાં શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy