SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ३५० प्रज्ञापनासूत्रे ऽल्पाः, वायुकायिकाः ऊर्ध्वलोकतिर्यग्लोके तत्प्रतरद्वयतिनो भवन्ति प्रागुक्त समुच्चयुयैकेन्द्रियवत्, तेभ्योऽपि 'अहोलोयतिरियलो विसेसाहिया' अधोलोक तिर्यग्लोके तत्प्रतरद्वयवर्तिनो वायुकायिकाः विशेषाधिका भवन्ति, प्रागुक्त समुच्चयैकेन्द्रियवत्, तेभ्योपि 'तिरियलोए असंखेज्जगुणा' तिर्यग्लोके वर्तमाना वायुकायिकाः असंख्येयगुणा भवन्ति, समुच्चयकेन्द्रियोक्तयुक्तेः, तेभ्योपि'तेलोके असं खेज्जगुणा' त्रैलोक्ये-लोकत्रयवर्तिनो वायुकायिका असंख्येयगुणा भवन्ति प्राणुक्तकेन्द्रियोधिकयुक्तरुपपादनात् तेभ्योऽपि 'अहोलोए विसेसाहिया' अधोलोके वर्तमाना वायुकायिका विशेषाधिका भवन्ति प्रागुक्तयुक्तेः, अथापर्याप्तकवायुकामिकानामल्पबहुत्वं प्रतिपादयति-'खेत्ताणुवाएणं सव्वत्थोवा वायुकाइया अपजत्तया उडलोयतिरियलोए' क्षेत्रानुपातेन-क्षेत्रानुसारेण, सर्वस्तोकाः सर्वेभ्योऽल्पाः, वायुकायिका अपर्याप्तकाः ऊर्ध्वलोकतिर्यग्लोके तत्प्रतरद्वयवर्तिनो भवन्ति, प्रागुक्तैकेन्द्रिययुक्तेः तेभ्योऽपि 'अहोलोय. तिरियलोए विसेसाहिया' अधोलोकतिर्यग्लोके तत्प्रतरद्वयवर्तिनो वायुकायिका अपर्याप्तकाः विशेषाधिका भवन्ति, प्रागुक्तैकेन्द्रियौधिकवत् तेभ्योऽपि-'तिरिय लोए असंखेजगुणा' तिर्यग्लोके वर्तमाना अपयोप्तकवायुकायिकाः असंख्येयगुणा लोक-तिर्यग्लोक नामक प्रतरों में विशेषाधिक हैं, अधोलोक-तिर्यग्लोक की अपेक्षा तिर्यग्लोक में असंख्यातगुणा हैं, तिर्यग्लोक की अपेक्षा त्रिलोकवर्ती असंख्यातगुणा हैं, त्रिलोकवतियों की अपेक्षा ऊर्ध्वलोक में असंख्यातगुणा हैं, ऊर्ध्वलोक की अपेक्षा अधोलोक में विशेषाधिक हैं । पूर्व में कथित युक्ति यहां भी समझ लेनी चाहिए। अपर्याप्तक वायुकायिकों का अल्पवहुस-क्षेत्र के अनुसार सबसे कम अपर्याप्तक वायुकायिक ऊर्यलोक-तिर्यग्लोक नामक प्रतरों में हैं। उनकी अपेक्षा अधोलोक-तिर्यग्लोक नामक प्रतरों में विशेषाधिक हैं। अधोलोक-तिर्यग्लोक की अपेक्षा तिर्यग्लोक में असंख्यातगुणा લેક તિર્યશ્કેકના કરતાં તિબ્લેકમાં અસંખ્યાત ગણુ છે. તિબ્લોકના કરતાં ત્રિલેકવતિ અસંખ્યાત ગણા છે. ત્રિલેકવતિએના કરતાં ઉર્વલોકમાં અસં. ખ્યાત ગણા વધારે છે. અને ઉદ્ઘલેકના કરતાં અધેલકમાં વિશેષાધિક છે. પહેલાં કહેવામાં આવેલ રીત અહીંયાં પણ બધે જ સમજી લેવી. અપર્યાપ્ત વાયુકાયિકનું અપમહત્વ ક્ષેત્રની અપેક્ષાએ સૌથી ઓછા અપર્યાપ્તક વાયુકાયિક ઉદ્ઘલેક-તિર્યકનામના બે પ્રતરમાં છે. તેના કરતાં અલેક–તિર્યંગ્લેક નામના પ્રતિરોમાં વિશેષાધિક છે. અલેક–તિર્યગ્લેકના કરતાં તિર્યશ્લોકમાં અસંખ્યાતગણુ છે. શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy