________________
प्रज्ञापनासूत्रे यिकाः असंख्येयगुणा भवन्ति, समुच्चयैकेन्द्रियात्, तेभ्योऽपि-'उडलोए असंखेजगुणा' ऊर्ध्वलोके वर्तमाना अपर्याप्तका अप्कायिकाः असंख्येयगुणा भत्रन्ति प्रागुक्तयुक्तेः, तेभ्योऽपि 'अहोलोए विसेसाहिया' अधोलोके वर्तमाना अपर्याप्तका अप्कायिकाः विशेषाधिका भवन्ति प्रागुक्तयुक्तः ___ अथ पर्याप्तकाकायिकानामल्पबहुत्वं प्रतिपादयति 'खेत्ताणुवाएणं' क्षेत्रानुपातेन-क्षेत्रानुसारेण 'सव्वत्थोवा आउकाइया पजत्तया उडलोयतिरियलोए' सर्वस्तोका:-सर्वेभ्योऽल्पाः अप्कायिकाः पर्याप्तकाः ऊर्यलोकतिर्यग्लोके तत्प्रतरद्वयवर्तिनो भवन्ति प्रागुक्तयुक्तेः तेभ्योऽपि 'अहोलोयतिरियलोए विसेसाहिया' अधोलोकतिर्यग्लोके प्रतरद्वयवर्तिनः पर्याप्तका अप्कायिकाः विशेषाधिका भवन्ति, प्रागुक्तयुक्तेः तेभ्योऽपि 'तिरियलोए असंखेजगुणा' तिर्यग्लोके वर्तमानाः पर्याप्तका अकायिकाः असंख्येयगुणा भवन्ति, तेभ्योऽपि 'तेलोके असंखेज्जगुणा' त्रैलोक्ये -लोकत्रयवर्तिनः पर्याप्त का अप्कायिकाः असंख्येयगुणा भवन्ति, प्रागुक्तयुक्तेः अपर्याप्तक जीच ऊर्ध्वलोक-तिर्यग्लोक नामक दो प्रतरों में हैं, ऊर्ध्व लोक-तिर्यग्लोक की अपेक्षा अधोलोक-तिर्यग्लोक नामक प्रतरों में विशेषाधिक हैं, अधोलोक-तिर्यग्लोक की अपेक्षा तिर्यग्लोक में असंख्यातगुणा हैं, तिर्यग्लोक की अपेक्षा त्रिलोकवर्ती असंख्यातगुणा हैं, त्रिलोकवर्तियों की अपेक्षा ऊर्ध्वलोक में असंख्यातगुणा हैं, ऊर्ध्वलोक की अपेक्षा अधोलोक में विशेषाधिक हैं । इस अल्पबहुत्व के संबंध में भी वही युक्तियां समझनी चाहिए जो एकेन्द्रियों के विषय में कही हैं।
पर्याप्तक अकायिकों का अल्पवहुत्य-क्षेत्र के अनुसार सब से कम अप्कायिक पर्याप्त ऊर्यलोक-तियग्लोक नामक प्रतरों में हैं, ऊर्यलोक-तिर्यग्लोक की अपेक्षा अधोलोक तिर्यग्लोक नामक प्रतरों में विशेषाधिक हैं, अधोलोक तिर्यग्लोक की अपेक्षा तिर्यग्लोक में બે પ્રતોમાં છે. ઉલેક -તિય ક્લેકના કરતાં અલક-તિકિલેક નામના પ્રતમાં વિશેષાધિક છે. અલક-તિય લેકના કરતાં તિર્યકમાં અસંખ્યાતગણા છે. તિર્યલેકના કરતાં ત્રિલેકવતિ અસંખ્યાતગણ છે. ઉદ્ઘલેકના કરતાં અધોલેકમાં વિશેષાધિક છે. આ અલ્પબહત્વના સંબંધમાં પણ એજ યુક્તિઓ સમજવી કે જે એકેન્દ્રિયેના સંબંધમાં કહી છે.
પર્યાપ્ત અષ્કાયિકોનું અલ્પ બહુત્વ ક્ષેત્રની અનુસાર સૌથી ઓછા અષ્કાયિક પર્યાપ્તક ઉર્ધલેક તિક નામના પ્રતરોમાં છે. ઉર્વ લેક તિર્યોકના કરતાં અલોક તિર્થંકલેક નામના પ્રતરમાં વિશેષાધિક છે. અધોલેક તિય લેકના કરતાં તિર્યગ્લેકમાં અસંખ્યાત
શ્રી પ્રજ્ઞાપના સૂત્ર : ૨