SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ प्रमेययोधिनी टीका पद ३ सू.३५ क्षेत्रानुसारेण पृथिवीकायिकाद्यल्पबहुत्वम् ३४७ तेभ्योऽपि ‘उड्डलोए असंखेजगुणा' अवलोके वर्तमानाः पर्याप्तकाप्कायिकाः असंख्येयगुणा भवन्ति प्रागुक्तैकेन्द्रियवत् , तेभ्योऽपि-'अहोलोए विसेसाहिया' अधोलोके वर्तमानाः पर्याप्तकाप्कायिकाः विशेषाधिका भवन्ति प्रागुक्त केन्द्रिययुक्तः ___ अथ तेनाकायिकानामल्पबहुत्वं प्रतिपादयति-'खेत्ताणुवाएणं' क्षेत्रानुपातेन -क्षेत्रानुसारेण 'सव्वत्थोवा तेउकाइया उडलोयतिरियलोए' सर्वस्तोकाः सर्वेभ्योऽल्पाः, तेजाकायिकाः ऊर्वलोकतिर्यग्लोके तत्प्रतरद्वयवतिनो भवन्ति तेभ्योऽपि-'अहोलोयतिरियलोए विसे साहिया' अधोलोकतिर्यग्लोके तत्प्रतरद्वयवर्तिनस्तेजःकायिकाः विशेषाधिका भवन्ति प्रागुक्तसमुच्चयैकेन्द्रियवत् , तेभ्योऽपि 'तिरियलोए संखेज्जगुणा' तिर्यग्लोके वर्तमानस्तेजःकायिकाः संख्येयगुणा भवन्ति प्रागुक्तयुक्तेः तेभ्योऽपि 'तेलोके असंखेज्जगुणा' त्रैलोक्ये-लोकत्रयवर्तिनस्तेजःकायिकाः असंख्येयगुणा' भवन्ति, समुच्चयैकेन्द्रिययुक्तेः सस्यात् । तेभ्योऽपि 'उनलोए असंखेजगुणा' ऊर्ध्वलोके वर्तमानास्तेजःकायिकाः असंख्येयगुणा भवन्ति प्रागुक्तयुक्तः, तेभ्योऽपि 'अहोलोए विसेसाहिया' अघोलोके वर्तमानास्तेजःकायिका विशेषाधिका भवन्ति, प्रागुक्तयुक्तकेन्द्रियसमुच्चयवत् । ____ अथापर्याप्तक तेजाकायिकानामल्पबहुत्वं प्ररूपयति-'खेत्ताणुवाएणं' क्षेत्रानुअसंख्यातगुणा हैं, तिर्यग्लोक की अपेक्षा त्रिलोकवी असंख्यातगुणा हैं, त्रिलोकयत्तियों की अपेक्षा ऊलोक में असंख्यातगुणा हैं, अर्चलोक की अपेक्षा अधोलोक में विशेषाधिक हैं । युक्ति पूर्ववत जाननी चाहिए । तेजस्कायिकों का अल्पबहुत्व-सब से कम तेजस्कायिक ऊर्ध्वलोक-तिर्यग्लोक में हैं, ऊर्ध्वलोक-तिर्यग्लोक की अपेक्षा अधोलोकतिर्यग्लोक नामक प्रतरों में विशेषाधिक हैं, अधोलोक-तिर्यग्लोक की अपेक्षा तिर्यग्लोक में संख्यातगुणा हैं, तिर्यग्लोक की अपेक्षा त्रिलोकवी असंख्यातगुणा हैं, त्रिलोकयर्तियों की अपेक्षा ऊलोक ગણા છે. તિર્યશ્લોકના કરતાં ત્રિલેકમાં અસંખ્યાત ગણા છે, ત્રિલેક વતિના કરતાં ઉર્વલોકમાં અસંખ્યાત ગણું છે. ઉર્વલકના કરતાં અલકમાં વિશેવાધિક છે. આ સંબંધમાં પહેલાં કહેવામાં આવ્યા પ્રમાણેની રીત સમજવી. તેજસ્કાયિકનું અલપ બહુત્વ સૌથી ઓછા તેજસ્કાયિકે ઉર્વિલેક-તિયકમાં છે, ઉર્વીલેક તિર્યશ્લોકના કરતાં અલક-તિર્યશ્લેક નામના પ્રતમાં વિશેષાધિક છે. અલેક તિય. કના કરતાં તિયકમાં સંખ્યાતગણું છે. તિગ્લેકના કરતાં ત્રિલોકવતિ અસંખ્યાતગણુ છે. ત્રિલેકવતિના કરતાં ઉદ્ઘલેકમાં અસંખ્યાતગણા શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy