SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ प्रमेययोधिनी टीका पद ३ सू.३५ क्षेत्रानुसारेण पृथिवीकायिकाद्यल्पबहुत्वम् ३४५ रेण 'सव्वत्थोवा आउकाइया उडलोयतिरियलोए' सर्वस्तोकाः सर्वेभ्योऽल्पाः, अकायिकाः अलोकतिर्यग्लोके तत्प्रतरद्वयवर्तिनो भवन्ति, प्रागुक्तयुक्तेः, तेभ्योऽपि 'अहोलोयतिरियलोए विसेसाहिया' अधोलोकतिर्यग्लोके-तत्प्रतरद्वयवर्तिनोऽकायिकाः विशेषाधिका भवन्ति प्रागुक्तयुक्तेः, तेभ्योऽपि-'तिरियलोए असंखेजगुणा' तिर्यग्लोके वर्तमानाः अप्कायिकाः असंख्येयगुणा भवन्ति, प्रागुक्तकेन्द्रियसमुच्चयवत् , तेभ्योऽपि तेलोक्के असंखेजगुणा' त्रैलोक्येलोकत्रयवर्तिनोऽप्कायिकाः असंख्येयगुणा भवन्ति, प्रागुक्तयुक्तः, तेभ्योऽपि'उडुलोए असंखेजगुणा' ऊर्वलोके वर्तमाना अप्कायिकाः असंख्येयगुणा भवन्ति, प्रागुक्तयुक्तेः, तेभ्योऽपि-'अहोलोए विसेसाहिया' अधोलोके वर्तमाना अकायिकाः विशेषाधिका भवन्ति समुच्चयैकेन्द्रियवत् , ____ अथापर्याप्तकाप्कायिकानामल्पबहुत्वमाह-'खेत्ताणुवाएणं' क्षेत्रानुपातेनक्षेत्रानुसारेण, 'सव्वत्थोवा आउकाइया अपज्जत्तया उडलोयतिरियलोए' सर्वस्तोका:-सर्वेभ्योऽल्पाः अष्कायिकाः अपर्याप्तकाः ऊर्ध्वलोकतिर्यग्लोके-प्रतरद्वयवर्तिनो भवन्ति, प्रागुतसमुच्चयकेन्द्रिययुक्तेः, तेभ्योऽपि-'अहोलोयतिरियलोए विसेसाहिया' अधोलोकतिर्यग्लोके-तत्प्रतरद्वयवर्तिनोऽपर्याप्तकाः अप्कायिकाः विशेषाधिकाः भतन्ति, प्रागुक्तयुक्तेः, तेभ्योऽपि 'तिरियलोए असंखेजगुणा' तिर्यग्लोके वर्तमाना अप्कायिका अपर्याप्तकाः असंख्येयगुणा भवन्ति, प्रागुक्तयुक्तः, तेभ्योऽपि-'तेलोक्के असंखेजगुणा' त्रैलोक्ये-लोकत्रयवर्तिनोऽपर्याप्तका अप्कायिक ऊर्ध्वलोक तिर्यग्लोक नामक प्रतरों में हैं । उनकी अपेक्षा अधोलोक-तिर्यग्लोक में विशेषाधिक हैं । अधोलोक-तिर्यग्लोक की अपेक्षा तिर्यग्लोक में असंख्यातगुणा हैं । तिर्यग्लोक की अपेक्षा त्रिलोकची असंख्यातगुणा हैं । त्रिलोकपत्तियों की अपेक्षा ऊर्श्वलोक में असंख्यातगुणा हैं । ऊर्ध्वलोक की अपेक्षा अधोलोक में विशेषाधिक हैं। यहां भी युक्ति समुच्चय एकेन्द्रियों के विषय में जो कही है वही समझना चाहिए। अपर्याप्तक अप्कायिकों का अल्पबहुत्व-सब से कम अप्कयिक પ્રતરમાં છે. અલેક- તિકની અપેક્ષાએ તિર્યશ્લોકમાં અસંખ્યાતગણી છે. તિર્યશ્લેકની અપેક્ષાએ ત્રિલેકવતિ અસંખ્યાતગણું છે, ઉર્વલેકના કરતાં અલેકમાં વિશેષાધિક છે. અહિયાં પણ સમુચ્ચય જીવ એકેન્દ્રિના સંબંધમાં જે યુક્તિ કહી છે એજ યુક્તિ સમજવી. અપર્યાપક અકાયિકોનું અ૫મહત્વ સૌથી ઓછા અપકાયિક અપર્યાપ્તક જીવ ઉર્ધક-તિર્યકલોક નામના प्र० ४४ શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy