SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ ३४४ प्रज्ञापनासूत्रे ___ अथ पर्याप्तक पृथिवीकायिकानामल्पबहुत्वमाह-'खेत्ताणुवाएणं' क्षेत्रानुपातेन-क्षेत्रानुसारेण 'सव्वत्थोवा पुढविकाइया पज्जत्तया उडलोयतिरियलोए' सर्वस्तोका:-सर्वेभ्योऽल्पाः, पृथिवीकायिकाः पर्याप्तकाः ऊर्ध्वलोकतिर्यग्लोके तत्प्रतरद्वयवर्तिनो भवन्ति, पागुक्तसमुच्चयैकेन्द्रियवत् , तेभ्योऽपि 'अहोलोयतिरियलोए विसेसाहिया' अघोलोकतिर्यग्लोके तत्प्रतरद्वयवर्तिनः पर्याप्तकपृथिवीकायिका विशेषाधिका भवन्ति प्रागुक्त युक्तेः तेभ्योऽपि-तिरियलोए असंखेज्ज गुणा' तिर्यग्लोके वर्तमानाः पर्याप्तकपृथिवीकायिकाः असंख्येय गुणा भवन्ति, पूर्वोक्तैकेन्द्रि यसमुच्चयवत् , तेभ्योऽपि 'तेलोक्के असंखेज्जगुणा' त्रैलोक्ये-लोकत्रयवर्तिनः पर्याप्तकपृथिवीकायिकाः असंख्येयगुणा भवन्ति प्रामुक्तयुक्तेः, तेभ्योऽपि 'उडलोए असंखेज्जगुणा' ऊर्ध्वलोके वर्तमानाः पृथिवीकायिकाः पर्याप्तका असंख्येयगुणा भवन्ति, समुच्चयैकेन्द्रियवत्, तेश्योऽपि-'अहोलोए विसेसाहिया' अधोलोके वर्तमानाः पर्याप्तक पृथिवीकायिकाः विशेषाधिका भवन्ति प्रागुक्त युक्तेः अथाप्कायिकानामरूपबहुत्वमाह-'खेत्ताणुवाए णं' क्षेत्रानुपातेन-क्षेत्रानुसा पर्याप्तक पृथ्वीकायिकों का अल्पबहुत्व-क्षेत्र के अनुसार सब से कम पर्याप्त पृथ्वीकायिक ऊर्ध्वलोक-तिर्यग्लोक में हैं अर्थात् ऊर्चलोक -तिर्यग्लोक नामक दो प्रतरों को स्पर्श करने वाले हैं । उनकी अपेक्षा अधोलोक तिर्यग्लोक में विशेषाधिक हैं। उनकी अपेक्षा तिर्यग्लोक में असंख्यातगुणा हैं । तिर्यग्लोक की अपेक्षा त्रिलोकची अर्थात् तीनों लोकों का स्पर्श करने वाले असंख्यातगुणा हैं । उनकी अपेक्षा ऊर्ध्वलोक में असंख्यातगुणा हैं और ऊर्ध्वलोक की अपेक्षा अधोलोक में विशेषाधिक हैं। ___ अप्कायिकों का अल्पबहुत्व-क्षेत्र के अनुसार सबसे कम अप्का પર્યાપ્તક પૃથ્વીકાયિકનું અલ્પબદુત્વ ક્ષેત્રના અનુસાર સૌથી ઓછા પર્યાપ્તક પૃથ્વીકાયિક ઉર્થક તિબ્લેકમાં છે, અર્થાત્ ઉદ્ઘલેક–તિર્યશ્કેક નામના બે પ્રતને સ્પર્શ કરવાવાળા છે. તેના કરતાં અલેક-તિર્થંકલેકમાં વિશેષાધિક છે, તેના કરતાં તિર્થંકલેકમાં અસંખ્યાતગણુ છે. તિર્યકલોકના કરતાં ત્રિલેકતિ અર્થાત્ ત્રણે લોકો સ્પર્શ કરવાવાળા અસંખ્યાતગણુ છે. તેના કરતાં ઉર્વલેકમાં અસંખ્યાતગણું છે. અને ઉદ્ઘલેકના કરતાં અલેકમાં વિશેષાધિક છે. અષ્કાયિકનું અલ્પબહત્વ ક્ષેત્રના અનુસાર સૌથી ઓછા અકાયિક ઉર્ધલેક તિર્થંકલેક નામના શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy